SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ - दृष्टान्ततद्वि श्रीदशवैकालिक चूर्णी, शुद्धी १अध्ययन ॥६४ | मनं प्रीणाति, आत्मानमिति “अत सातत्यगमने' अस्य धातोः प्रत्ययाधिकारे 'सात्यतिम्यां मनन्मनिणा' विति (उ.पा. ४) मनिण् प्रत्ययः अनुबंधलोपः 'अत उपधाया' इति' (७-२-११६ ) वृद्धिः परगमनं आत्मा, कर्मणि द्वितीयैकवचनं अम् 'नोपधाया (पा ६.४.) सर्वनामस्थाने परे दीर्घत्वं आत्मानं, न य सो भमरो तेसिं पुप्फाणं किलावणं करेइ अह य अत्ताणं पीणयति, दिटुंतविसुद्धी सुत्तफासियनिज्जुत्तीए भण्णइ 'जह भमरत्तिय' (९७-६५) अद्धगाहा, दिटुंतो गओ । इदाणिं एयम्स विसुद्धिं निज्जुतीए सयमेव आयरिओ सिस्सहियहाए आह--'तत्थ य भणेज्ज कोई समणाणं कीरइ सुविहियाणं' (९९-६५) एत्य य कोई भणेज्जा-जमेते गिहत्था पार्क करेंति एवं साहणं अट्ठाए कीरइ, तं आरंभमाजीवंति साधवो, एतेण कारणेण साहुणो दोसभागिणो भवंति, एतस्स उत्तर आयरिओ भणइ, जम्हा 'वासह व तणस्स कए '(१०६५)गाहा, एसा गाहा कड्डियव्वा, एत्यंतरे सीसो चोए-इजहा मेहा पयावई वट्ठिीनमित्तं वासंति, सो य फ्यावई वढि ण तेण विरहिया भवइ, तम्हा जं भण्णइ-'वासइ न तणम्स कए' |तं विरुज्झइ, एत्थ आयरिओ आह-न एतं एवं भवइ, कम्हा , जम्हा सुतीओ विरुद्धाओ दीसंति, परे कहयंति-जहा मघवं वासइ, अण्णे पुण भणंति-गम्भा वासंति, तत्थ जइ इंदो वासति तओ उक्कावातदिसादाहनिग्घायादीहिं उवधाओ वासस्स न होज्जा, अह पुण गम्भा वासंति तो तेसिं असण्णीण णेवं सण्णा भवति जहा लोगस्स अट्ठाए वरिसामिति तणाण वा अट्ठाए, ' किंतु दुमा पुति' गाहा (१९४-६६) कंठथा, कदापि सीसस्स बुद्धी भवेज्जा, जहा पयावइणा वित्ती सत्ताणं उप्पाइया, तेण दुमा भमराए अट्ठाए पुफति, तण्ण भवति, कहं तं ?, दुमा णामगोत्तस्स कम्मस्स उदएणं ताणि नाणि फलविसेसाणि निव्वचिंति, किं च-'अस्थि यहू वणसंडा' गाहा (१०७-६६ ) जइ पगई एसा पुप्फाणं च दुमाणं कम्हा अकाले न पुप्फांते फलंति वा ?, ACCड ॥६४॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy