SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ दृष्टान्ततद्वि श्रादर्श- पाने धातुः, अस्य धातोः आपूर्वस्य प्रत्ययाधिकारेऽनुवर्तमाने वर्तमाने लप्रत्ययो भवति. तस्य पित अनुबंधलोपः, 'कर्तरि शप वैकालिक (पा. ३-१-६८) प्राधाध्मे ति पिबादेशः, परगमनं आपिबति, रस आस्वादनस्नेहनयोः धातुः, अस्य धातोः प्रत्ययाधिकारे चूणौँ स्वार्थिको णिच् अनुबंधलोपः परगमनं अदंतत्वाद् वृद्धिर्न भवति, रसि इति स्थिते 'सनाद्यता धातवः' इति (पा. ३-१-३२) धा१अध्ययने । तुसंज्ञा, प्रत्ययाधिकारे 'नंदिग्रहिपचादिभ्य इति (पा. ३-१-१३४ ) अप्रत्ययः अनुबंधलोपः, णेरनिटी (पा. ६-४-५१) ति ॥६३॥ परगमनं रसः, तत्थ जहासदो ओवम्मे वगृह, दुमो पुब्ववण्णिओ, दुमस्स पुप्फाणि दुमपुप्फाणि तेसु दुमपुप्फेसु, भमरो पसिद्धो, आवियति नाम अपिबति आदियतित्ति एगट्ठो, रसो नाम निज्जासो, तस्स पुष्फस्स, एस दिढतो एगदेसण दहब्बो, यथा चन्द्रमुखी देवदत्ता, जो तत्थ चंदे परिमंडलभावो सोमता य ताणि गेण्हंति, एवं भ्रमरदिळते अनिययवित्तित्तणं अकिलावणत्तं च गेझंति, दिटुंतो गओ। इदाणिं दिळते विसुद्धी सुत्तेण भण्णति 'ण य पुप्फ किलामेति सोय पीणेह अप्पयं' नयेति प्रतिषेधवाची निपातः, न चेति चशब्दो अवधारणपादपूरणव्यतिरेकार्थादिषु निपात्यते च, पुष्पस्य पूर्ववत्, क्लामयति 'क्लम ग्लानौ ' धातुः अस्य | धातोर्हेतुमति चति ( पा. ३-१-१६ ) णिः, अनुबंधलोपः 'अत उपधायाः (पा. ७-२-११६ ) इति वृद्धिः, परगमनं, क्लामि इति स्थिते 'सनाधता धातव' इति (पा-३-१-३२) धातुसंज्ञा, वर्तमाने लट्, तिप् शप् गुणः अयादेशो परगमनं क्लामयति, तद् प्रातिपदिक, प्रातिपदिकार्थे अस्य त्यदादित्वादत्वं तदोः सःसावनंतयों' रिति (७-९-१०६) तकारस्य सकारः, स चेति चकारो निपातः, प्रीणाति, 'मीण तर्पणे' धातुः, अस्य धातोः ' भूवादवो धातव' (पा. १-३-१) इति धातुसंज्ञा, प्रत्ययाधिकारे |लड तिप् शपि प्राप्ते 'त्यादिभ्यः इना' (पा. ३.१-८१) अनुबंधलोपः गुणप्राप्ते 'दिति चे' ति (पा. १.१.५) प्रतिषेधः, परग 16
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy