SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीदशबैकालिक दृष्टान्ततद्विशुद्धि १अध्ययने ॥६२॥ BHASKAR चेव ताव जिणाणं सासणे ठिया साधवो धम्ममणुपालयंति एसा पइण्णा गता, इदाणि पइपणाविसुद्धी-जहा इहं ताव जिणाणं सासणे ठिया विसुद्धं धम्म अणुपालेति न एवं परतित्थियसमएसु विसुद्धो अणुपालणोवायो अत्थि, एत्थ सीसो चोएइ-सब्वे पवादिया अप्पणच्चियं धम्मं पसंसंति, धम्मसहो य तेसु तेसुवि उवलब्भइ, आयरिओ आह-नणु हेवा वण्णिओ 'सावज्जो उ कुतित्थियधम्मो जिणेहिं उ अपसत्थो' जोवि तेसिं सासणे धम्मसद्दो सोवि उवचारितो, निच्छययो पुण अहिंसासंजमतवलक्खणो जो सो धम्मत्ति भण्णइ, जहा सिंहसद्दो सिंहे पाहण्णेण वह, उवचरितो पुण अण्णसुवि भवइ, एसा पइण्णाविसुद्धी गया ॥ तत्थ को स हेउत्ति, अहिंसादिगुणजुत्तत्तणं हेऊ भण्णइ, तत्थ इमं गाहापच्छ« 'हेऊ जम्हा साभाविएसु अहिंसाइसु। जयंति' जम्हा ते साहवो अहिंसाइएसु पंचसु महन्वएसु सम्भावेण जयंति, कहं नाम अम्ह अक्खलियचारित्ताणं मरणं भविज्जत्ति, एस हेऊ ॥ इदाणिं हेतुविसुद्धी भण्णा 'जं भत्तपाणउवगरण' अद्धगाथा, जेण कारणेण साहवो अहिंसादीणं पंचण्हं महब्बयाणं विसुद्धिनिमित्तं भत्तपाणउवगरणवसहिसयणाइसु संजमोवकरणेसु जतन्ति, किं भणिय होइ जयंति, आयरिओ आह-- एत्थ इमं गाहापच्छर्दू, फासुयं अकयं अकारियं अणणुमोइयं अणुद्दिट्ठाणि गेण्हिऊण परिभुजंति, अण्णे पुण रत्तपडादिणो कुतित्थिया'ण फासुअकयकारित' गाहा, (भा. ३-६४) एसा गाहा पढियसिद्धा, एसा हेउविसुद्धी समत्ता, इदार्णि | दिटुंतो, सो इमो 'जहा दुमस्स पुप्फेसु भमरो आवियती रसं' यथेति येन प्रकारेण, 'प्रकारवचने थाल् (पा. ५-३-२३) लकारलोपः, यथा दुमपुष्पयोः पूर्ववत्, भ्रमर इति 'भ्रम अनवस्थाने धातुः, अस्य धातोः, प्रत्ययाधिकारे 'ऋच्छेर (उ. पाद ३) इति 'अर्तिकमित्रमिचमिदेविवासिभ्यश्चित्' इति ( उ. पाद ३) अरप्रत्ययः, परगमनं, भ्रमरः, भ्राम्यति च रौति च भ्रमरः, पा 05-%ACTERS ॥६२ ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy