SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ दा श्रीदश- वैकालिक चूर्णी १ अध्ययने Recikxter वयवाः जिणीसा (९१-६२) तत्थ पुचि अरहतग्गहणं जम्हा ते अनंतवलधिीतपरकमा अप्पडिहयवरणाणदंसणधरा य धम्मफलबिसेसजाणयत्तिकाऊण, अण्णे य गोयमाइणो निन्थगरसीमा सोभणवस्थितत्ति देवेहिं पूजिया, एत्थ आयरिओ गाहाए पच्छदंभणइ-वत्तणुवत्त णज्जइ जह नरपतिणोचि पणमंनि ?, वत्तं नाम जं अतीते काले, इदाणिं अपच्चक्खमवि अणुबत्तेण साहिजइ, केण कारणण ?, इदाणिं नरपतिणो अटुंगमहानिमित्तपाढगाण विवेयमुद्रियाणं णाणासत्थविसारयाण य साहूणं परमविणयोनतसिरा नमसति किंकरा इव पज्जुवासमाणा य चिट्ठति, एम दिटुंतो, सीसो आह-जो पच्चक्खो भावो मो दिद्रुतो दिज्जइ. तित्थगरा य संपयं णो पच्चक्खमुवलब्भनि ते अणुमाणयो णज्जंति, जो अणुमाणियो अत्थो सो दिटुंतो न भण्णइ, आयरिओ आह-तंकालं पच्चक्खा ते आसित्ति ण विरुज्झते, तित्थगरदिट्ठतेणेयमुक्तं, इयाणि उप्पण्णं, दिढतो गओ ।। इदाणिं उवसंहारो, उवसंहारो-तत्थ इमं गाहापुव्वद्धं 'उपसंहारो देवा जह तह रायाधि पणमंति ( ९२-६२) सुधम्म, जहा देवा सोहणे धम्मे ठितं पणमंति तह रायाइणोवि भवियाउ णमंति, एस उपसंहारो गओ । इदाणिं निगमणं गाहापच्छद्रेण भण्णइ (वृ धम्मो ) तम्हा मंगलमुक्ट्रिमिति ( वृ० य) निगमणं होति णायव्वं तम्हा देवपूजितत्तणण अहिंसासमतवजुत्तो धम्मो मंगलमुक्किटुं भवइ । धर्मः मंगलमुत्कृष्ट अहिंसासंजमतपात्मकत्वादहदादिवत्, यथाऽर्हन् अहिंसासंजमतपात्मको मंगलमुत्कृष्टं च तथा धर्मः अहिंसासंजमतपात्मकः तस्मान्मंगलमुष्कृष्टं, पंचावयवं सम्मत्तं ॥ इदाणिं दसावयवोववेतेण वयणेण एस चेव अत्थो वित्थारिज्जइ, पितियपइपणा जिणसासणंमि साहंति साहवो धम्म (९३-६३) अद्धं गाथा, बितियपतिण्णत्ति जा पंचावयवेसु पतिण्णा भणिया सा पढमुक्ता, इदानि तीए इमा बिइया दसावयवविभावणत्थं पतिण्णा कज्जइ, सा इमा-एतमि HEREMIUMIALUMAMITRAANAAKARI ॥३१॥ tainik
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy