________________
X
mmmmona
पश्चावयवाः
श्रीदश-15 जितो सागडितो, ताहे धुत्तेण मौदगं मग्गिज्जइ, अच्चइओ सागडिओ, जतिकरा ओलग्गिता, ते तुट्ठा पुच्छति, तेसिं जहावत् चकालिका सव्वं कहइ, एवं कहिए तेहिं उत्तरं सिकखाविओ जहा तुम खुड्डलगं मोयगं नगरदारे ठावेत्ता भण-एस मोदगो न नीति णगरदारेण
चूणागिण्हत्ति, जितो धुत्तो। एवं जीवचिंताएवि पुब्वं सयमेव मयभिचारं हेउं उच्चारेऊण परविस्मभणानिमित्तं सहसा वा भणिओ १ अध्ययन १ होज्जा, पच्छा तमेव हेतुं अण्णण निरुत्तवयणणं ठावइ, एवं लूषकहेऊ. समत्तो।। इदाणि जो एतेहि पक्खहेऊदिद्रुतउवणयणनिगम
णेहिं अत्थो साहिज्जह सो भण्णइ-तत्थ पढमे अज्झयणे धम्मपसंसा, सा च धम्मपसंसा पंचावयवोववेतेण वा दसावयचोववेतेण वार
वयोण भण्णइ, तत्थ पढम पंचावयवोववेतेण भण्णइ-तत्रेदं प्रमाणमपदिश्यते-अहिंसामंजमान्मको धम्मो मङ्गलमुत्कृष्टं, कस्माद् , ४ देवादिपूज्जवादहंदादिवत् , यथा अर्हन पूज्यो मङ्गलमुत्कृष्टं च, तथा धम्मः पूज्यः, तस्मात्पूज्यत्वान्मङ्गलमुत्कृष्टं, इमे सुत्तफासि
यनिज्जुत्तीए अवयवा भण्णंति, 'धम्मो गुणा अहिंसाइया उ' गाहा (५०-६६) पुव्बद्धं, धम्मो नाम अहिंसाइया गुणा भवंति, आदिग्रहणेण मंजमतवावि गहिया, अहिंसामंजमतयोववेतो जो धम्मो मो मंगलमक्किदं भवह, एस पडणणा ।। इदाणिं को हेऊ धम्मो मंगलमुकिटुं भवइ?, तत्थ सुत्तेणेव पढमं हेउं भाइ-'देवाविनं नमसति, जस्म धम्म सया मणी' देवपुज्जत्तणं हेऊ..
कि कारणं ?, जे अधम्मिया ते देवेहिं न पृजनि । इदाणि मुनफासियानज्जुत्तीगाहापच्छद्रण हेऊ. चेव भण्णइ--'देवावि पालोगएज्या पणमति सुधम्ममिनिउ, देवावि देवलोके युक्ता, नंदच लांगे पूज्जाविहाऊण जो अहिंसाइगुणोवयेते धम्मे टिओ।
तम्स पणमनि, एन्थ चोदओ भणइ-जहा का साधम्म ठिओ?, आयरिओ आह-जस्म धम्म मया मणो, अहिंसादिगुणजुत्त जस्स। पया-अविरहिये जावजी 'मणी' मणो चतणा अण्णह, एम हेरगा । दाहिंदितो '
दिती अरहंता अणगारा बहवे य।
AMANISE
ITIATIMIMAHIMIRRORS
I ATIMERRAMRITERATrammarUNIRDERam
॥६
॥
awaR
MERIORIT