________________
श्रीदश- ४. परगमने कृते ततःप्रत्ययाधिकारेऽनुवर्तमाने 'मंगेरल' चिति (पा० उणा० ५) अलच्प्रत्ययांतस्येदं रूपं मंगलमिति भवति, मंगल-18 मंगलवयं वैकालिक
मिति कोऽर्थः१, मंगेति धर्मस्याख्या, ला आदाने धातुः, अस्य धातोमंगपूर्वस्य द्वितीयस्यायं विग्रहः, मंग लातीति विग्रहः, मंग चूर्णी
लातीति 'आतोऽनुपसर्गे' कः (पा.३।२।३) कप्रत्ययान्तस्य मंगलं, अथवा मामिति आत्मनो निर्देशे 'गृ निगरणे' अस्य धातोर्मग१ अध्ययन पूर्वस्य धातोरचित्यच्प्रत्ययान्तस्य में सांसारिकेभ्यो अपायेभ्यः गलतीति मंगलं 'कृपो रो लः''यो यङि, (पा. ८।२।२०) ॥२॥ अचि विभाषे (पा. ८।२।६१) ति लत्वं ॥ तच्च मंगलं चतुर्विधं-नाममंगलं स्थापनामंगलं द्रव्यमंगलं भावमंगलमिति, नामस्थापने
पूर्ववत्, 'दु द्रु गतौ' द्रवते दूयते वा द्रोरवयवो विकारो वा द्रव्यं 'द्रव्यं च भव्ये' (पा. ५।३।१०४) यत्प्रत्ययांतस्य द्रव्यं, तत्र ज्ञातृभव्यशरीराभ्यां व्यतिरिक्तं द्रव्यमंगलं दध्यक्षतसुवर्णसिद्धार्थकपूर्णकलशादि, भावमंगलं भवनं, भू सत्तायां परस्मैभाषा, श्रिणीभुवोऽनुपसर्गे (पा. ३३।२४ )ति घन्, अतो णिति वृद्धिभावः, तं पुण भावमंगलं 'धम्मो मंगलमुक्किई' धम्मग्गहणेण है
आदिमंगलं कयं भवति, मज्झे मंगलं धम्मत्थकामस्स आदि सुत्त ‘णाणदंसणसंपण्णं, संजमे य तवे रयं' णाणदसणसंजमतवग्गदहणेण मज्झं मंगलं कयं भवति, अवसाणं मंगलं भिक्खुगुणथिरीकरणं विवित्तचरिगा य वणिज्जइ ॥
सव्वेसि परूवणं करेंतो जहा आवस्सए जाव सुयणाणणं अधीगारो, कम्हा?, सुतनाणस्स जम्हा उद्देसो समुद्देसो अणुण्णा अणुयोगो 5. पवत्तइ, तत्थ पढम उद्दिवसमुद्दिवाणुण्णातस्सऽणुओगो भवइत्तिकाउं अणुओगेणं अहीगारो, सो य चउव्विहो, तंजहा-चरणकरणा
॥ २ ॥ टाणुयोगो धम्माणुयोगो गणियाणुओगो दव्वाणुओगो, तत्थ चरणकरणाणुयोगो णाम कालियसुयं, धम्माणुयोगो इसिभासियाई
| उत्तरज्झयणादि, गणियाणुयोगो सरपण्णत्ती जंबुद्दीवपण्णत्ती एवमादि, दवियाणुयोगो णाम दिढिवायो, पुण इहं चरणकरणा
* RESGAS GANSKEGHECRARAS
SARASWARA