SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ विनिमः %A *दारं. जहा कोड आरोडणनिमित्तं भणिज्जा-जस्स वादिणो अण्णो जीवो अण्णं सरीरं तस्स एगो भवइ-कहं जो य सो अण्णसद्दो एस वैकालिक तल्लो जीवेहिं बट्टइ सरीरेवि, तुल्लत्तणण अण्णसहस्स जीवसरीराणं एगत्तं भवइ, एवं चोदितो पक्खे तज्जीवतस्सरीरवाइणा इमो चूणों दाभाणियब्बो, जइ अण्णसद्दतुल्लत्तणेण जोवसरीराणं एगत्तं (तो सब्वभावाणं एगत्तं ) भविस्सइ, कह?, जहा अण्णे परमाणू अण्णे १अध्ययने दुपएसिए खंधे अण्णे देवदत्ते भवइ एवं अण्णसहो सब्वभावेसु भवइ, ता किं अण्णसद्दो सवभावसु वत्तिकाउं सव्वभावा चेव एगीभवंतु, तम्हा सिद्ध अण्णो जीवो अण्णं सरीरंति, तदण्णवत्थुएत्ति दारं गयं । इदाणि पडिनिभेत्ति दारं, तत्थ &| उदाहरण---एगम्मि नगरे एगो परिब्बायओ सोवण्णण खोरएण गहिएणं हिंडति, सो भणइ-जो ममं असुयं सुणावेइ तस्स एवं देमि खोरयं. तत्थ एगो सावगो, तेण भणियं--'तुज्झ पिया मज्झं पिये, धारेइ अणूणयं सयसहस्सं । जइ सुतपुव्वं दिज्जउ, अह न सुयं खोरयं देहि ॥ १॥ एवं एरिसे कज्जे उप्पण्णे एरिसगं (वत्तव्यं, जीवचिंताएवि एसो भणइ-) जं अत्थि जीवो, सो वत्तव्योजइ जं अत्थि तं जीवो भवइ, एवं घडाइणोवि भावा अत्थि, ते जीवा भविस्संति, एवमादी पडिणिभं भण्णइ । इदाणि हेऊ, सो चउव्यिहो पण्णत्तो, तं०-जावतो थावओ वंसओ लूसओ, तत्थ यावकस्य का रूपसिद्धि, यु मिश्रणे धातुः, अस्य भूवादयो धातव (पा. १-३-१) इति धातुसंज्ञायां प्रत्ययाधिकारे 'ण्वुल्तृचा' (पा. ३-१-१३३) विति ण्वुल् प्रत्ययः, अनुबंधलोपे 'युधोरना& का' (पा. ७-१-१) विति अकादेशः, मिदेर्गुण (पा. ७-३-८२) इति वर्तमाने 'अचामङ्किती' (पा, ७-२-११६ अचो णिति) ति | बृद्धिः, आवादेशस्य परगमनं यावकः, तत्थ जावए एगो गोहो जवे किणइ, ताहे अण्णेण पुच्छिज्जइ-किं मुल्लेणं किणसि ?, भणइमुहियाए न लहामि । तहा जीवचिंताएवि जइ कोई भणज्जा-कहं जीवो न दीसइ ?, जम्हा अणिदियगिज्झो तेण ण दीसइत्ति ।। 999kSCAPACCC C %
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy