________________
156
पनयने
चूणों
श्रीदश-15 (ठाउं), महिलावि ते?, भणइ-जायपुत्तभंडं कहं छड्डेमि?, पुत्तावि ते?, भणइ-किं खु खत्ताई खणाति?, खत्तखाणओवि से, अण्णं किं 8 उपन्यासोवैकालिक लिखोडिपुत्ताणं कम्म १, खोडिपुत्तावि से, किहई कुलपुत्तओ बुद्धसासणे पव्वयइ, एरिसं न भणियव्वं जेण अप्पाणतो भंडाविज्जा
पवयणं च उन्भामिज्जइ । तहा जीवचिंताए वादिणा तहा भणितव्वं वादे जेण न जिव्वइ परवाइणा, दुरुवणीतंति दारं गयं, तद्वस्तु१अध्ययने
आहारणतहोसेत्ति दारं सम्मत्तं । इदाणि उवण्णासोवणयणत्ति दारं, से य चउबिहे पण्णते,तव्वत्थु अन्नवत्थु पडिणिभे तदन्यहेऊ, तत्थ तव्वत्थुए उदाहरणं-एगमि देवकुले कप्पडिया मिलिया, भणंति केण भे भमंतेहिं अच्छरियं किंचि दिदै, तत्थ एको
वस्तु च ॥५४॥
Plकप्पडिओ भणइ-मए दिति, जइ पुण एत्थ समणोवासओ नत्थि तो साहामि, तओ सेसएहिं भाणयं-नत्थि समणोवासओ, पच्छा
सो भणइ-मए हिंडतेण पुव्ववेतालीए समुदस्स तडे रुक्खो महइमहंतो दिट्ठो, तस्सेगा साहा समुद्दे पइट्ठिया, एगा थले, तत्थ जाणि पत्ताणि जले पडति ताणि जलचराणि भवंति, जाणि थले ताणि थलचराणि भवंति, ते कप्पडिया भणंति-अहो अच्छेरयं देवेण भट्टारएण निम्मितंति, तत्थेगो सावओ कप्पडिओ सो भणइ-जाणि मज्झे पडंति ताणि कि भवंति ?, ताहे सो खुद्धो भणइ-मया पुच चेव भणियं-जइ सावगो नत्थि तो कहेमि, एवं कुस्सुइसु आघविज्जतीसु तत्तो चेव ताओ चेव वत्थूओ किंचि वत्तव्वं जेणं तुहिक्का भवंति । तहा जीवचिंताएवि जाहे नाम कोवि वइसेसिगायो भणेज्जा-जहा एगंतेणेव निच्चो जीवो, कम्हा?, जम्हा अरूबी जीवो, एत्थ दिलुतो आगासं, जहा आगासं अरूबी तं च निच्चं दीसइ तहा जीवोवि अरूवि सोवि निच्चो भविस्सइ, तम्हा निच्चो जीवोत्ति, एत्थं सो भण्णइ-जं अरूवि तं निच्चं भवइ तं कह उक्कोचणआउंटणपसारणगमणादीणि कम्माणि, ताणिवि
॥५४॥ अरूबीणि अह अपुब्बाणि, तम्हा अणेगीतगो एम हेउत्तिकाऊण विरज्जइ, तब्वत्थुएत्ति दारं गतं । इदाणिं तदण्णवत्थुएत्ति
SHRESTHA
SHRADUCERECTORRECOLOGEOG