________________
श्रीदशवैकालिक चूण १ अध्ययने
॥ ५३ ॥
पावयणियं कज्जं णाऊण तहारूवं सावज्जंपि कज्जेज्जा जहा उलुगेण सो परिवाइओ मोरीनउलीवाराहिएवमाइआहिं विज्जाहिं सो विलखीकओ, एवमादि, अधम्मजुत्तेति दारं गतं । इदाणिं पडिलोमेत्ति दारं, तत्थ अभयपज्जोया उदाहरणं, एकेण हिओ अवरण पडिहिओ, एयं अक्खाणयं जहां जोगसंगहेसु सिक्खाए तहा चैव भाणियव्वं, एवं विज्जाएवि, जइ कोऽपि परप्पवादी भणेज्जा-मम दो रासी, तत्थ भणितव्वंण याणसि, तिष्णि रासी, ततियं रासि ठावित्ता पच्छा वसव्वं दो चैव रासिणो, मया एयस्स बुद्धिं परिभूय भणियं जहा तिष्णि रासी एवमादी, पडिलोमेत्ति दारं । इदाणिं अतुवन्नासे, जहा एगस्स रण्णो तलायं सव्वरज्जस्स आहारभूयं तं च तलायं वरिसेर भरियं भिज्जइ, ताहे राया भणइ को सो उवाओ होज्जा ? जेणऽयं न भिज्जेज्जा, तत्थ एगो कविलिओ मणूसो भणइ जइ नवरं महाराय ! एत्थ पिंगलो कविलियातो से दाढिया से सिस्से कविलयं, से जीवंतओ चेव जीम ठाणे भिज्ज तंमि ठाणे निक्खिप्पड़ तो नवरं न भिज्जइ, पच्छा कुमांरामच्चेण भणियं महाराय ! एसो चेव एरिसो जारिसं भणs, एरिसोनत्थि अण्णो, पच्छा सो तत्थेव निक्खाओ मारिता, एवं एरिसं न भणितव्यं जं अप्पवधाए भवइ । तहा जीवचिताविण तारिस साहूणा भणियन्वं जेण दुस्साहिओ वेयालो इव अप्पणो चैव वहाए भवइ, एत्थ निदरिसणं जहा कोऽवि भणेज्जा-एगिंदिया सजीवा, कम्हा ?, जेण तेसिं फुडो उस्सासनिस्सासो दीसह, दितो घडो, जहा घडस्स निज्जीवत्तणेण उस्सासनिस्सासो नत्थि, ताण उस्सासनिस्सासो फुडो दीसह, तम्हा एते सज्जीवा, एवमादीहिं विरुद्धं न भासितव्यं, अत्तुवण्णासो नाम दारं गये । इदाणिं दुरुवणीतत्ति दारं, तत्थ उदाहरणं तच्चण्णिओ मच्छे मारेंतो रण्णा दिट्ठो, ताहे रण्णा भणिओ-किं मच्छे मारेसि, तच्चण्णिओ भणइ - अवीलक्कं न सक्केमि पातुं, अरे तुमं मज्जं पियसि ?, भणइ महिलाए अत्थिओ न लहामि
प्रतिलोमात्मोपन्यास दुरुपनीताः
॥ ५३ ॥