SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णां १ अध्ययने ॥ ५२ ॥ किं तस्स पलग्गपरिमाणस्स अभावो भवउ ?, तम्हा जं भणसि-जं इहं पञ्चक्खं नोवलब्भइ तं नत्थिति तं मिच्छा, पुच्छत्ति दारं गतं । इदाणिं निस्सावयणे गागलियादओ जह पव्वइया तावता य एवं जहा वइरस्सामिउप्पत्तीए आवस्सए तहा वण्णेत्ता गोतमसामिस्स य अद्धिती, तत्थ भगवता भणितं चिरसंसिडो सि य गोतमा !, अण्णे य तण्णिस्साए अणुसासिया दुमपत्तर अज्झयणे, एवं जे असहणा ते अण्णमद्दवसंपण्णणिस्साए अणुसासियव्वा । तहा जीवचिताएवि जस्स एस पक्खो जहा नत्थि सव्वभावा ते अण्णावदसेणं पण्णविज्जंति, इयरहा रागदासयत्तिकाऊ पदूसेज्जा, तेण इमाए परिवाडीए पण्णविज्जति, जस्स वादिण। सव्वभावा सुण्णा तस्स दमादीणं गुणाणं णत्थि फलं, एवमाईहि कारणेहिं अण्णं चैव निस्साए पण्णविज्जर, आहरणदेसोत्ति दारं गतं । इदाणिं, आहरणतहोसेत्तिं दारं, से य चउव्विहे पन्नत्ते, तंजहा - अहम्मजुत्ते पडिलोमो अत्तोवण्णा से दुरुवणीए । तत्थ अहम्मजुते उदाहरणं चाणक्केण नंदे उत्थाविते चंदउत्ते य रायण पट्टविए एवं सव्वं वण्णेत्ता जहा सिक्खाए, तत्थ नंदसंतेहि मणुस्सेहिं सहं सो चोरग्गाहो मिलिओ नगरं मुसद्द, चाणकेोवि अण्णं चोरग्गाहं ठविउकामो तिदंडं गहिऊण परिवाय गवेसेण नगरं पविट्ठो, गओ नलदामकोलियसगासं, उवविद्यो करणसालाए अच्छड़, तस्स य दारओ मक्कोडएण खइओ, तेण कोलिएण बिलं खणित्ता द, ताहे चाणक्रकेण तं भण्णइ एते किं डहारी ?, कालिओ भणइ- जइ एते समूलजाता न उच्छातिज्र्ज्जति तो पुणोवि खाइस्संति, ताहे चाणक्कण चितियं-एस मए लद्धो चोरग्गाहो, एस (चोरे) नंदत्तणे य समुद्धारस्सह, चोरग्गाहो कओ, ते खंडिया विस्संभिया, अम्हे समिलिया मुसामोति, तेण अण्णवि अक्खाया जे जत्थ मुलगा, बहुगा सुहतरायं मुसीहामोत्ति, • ताहे ते तेण चोरग्गाहेण मेलिऊण सन्धेवि मारिया, एवमधम्मजुत्तं न भणितव्वं न कातव्वंति, तहा जीवचिन्ताएवि कयाइ तारिसं निश्रावचने गौतमः आइरणतदोषे अधमे युक्ते नलदामः ॥ ५२ ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy