________________
पृच्छायां | कौणिकः
- चूौँ ।
RECERGAM
॥५१॥ला
श्रीदशावादी उबालमितव्यो. ने एयं कुसत्थं देवाणुप्पिएण जीवस्स अस्थिभावपडिसेहगं उच्चारियं तं जीवस्सेव पभाषण, कम्हा?, जम्हा वैकालिक अचेयणा घडादया भावा जीवभावपडिसेहगाणि सत्थाणि न तरंति उच्चारलं, तम्हा जीवरसेव तं सामत्थं, जं तुमं एवं कुसत्य
जीवभावपडिसेहगं उच्चारेसिन्ति, भणियं च-"जस्सेव पभावुम्मिल्लियाई तं चेव हयकयग्घाई । कुमुदाई अप्पसमावियाई चंद उवह१ अध्ययने संति ॥१॥" उबालंभत्ति दारं गतं । इदाणिं पुच्छा, जहा कोणिएण रण्णा सामी पुच्छिओ-चक्वट्टिणो अपरिचत्तभोगा काल
मासे कालं किच्चा कहिं उपवज्जति?, सामिणा भणिय-अहे सत्तमाते उववज्जत्ति, ताहे भणइ-अहं सत्तमीए न कि उववज्जिस्सामि?. सामिणा भणियं-तुमं छहपुढवीए, सो भणइ-अहं सत्तीए किं पण उववाज्जस्सामी, सामिणा भणियं-सत्तमीए चक्ककट्टी उववज्जंति, सो भणइ-अहं किंण होमि चक्कवडी? ममवि चउरासीईरहाईण सयसहस्साणि, सामिणा भणियं-तव रयणाणि नत्थि, ताहे सो कित्तिमाई रयणाई करेत्ता ओयवेउमारद्धो, तिमिसगुहाए पविसिउं पवत्तो, कयमालिएण वारिओ, भणिो य-बोलीणा चक्कवादियो वारसवि, णस्सिहिसि तुमं, वारिज्जंतो न ठाइ य, पच्छा कयमालिएण आहओ, मओ य छढि पुढविं गओ, एवं बहुस्सुता बज्ज्ञागमा आयरिया अहाणि हेऊणि पुच्छियव्वा, पुच्छित्ता य सक्कणिज्जाणि समारियव्वाणि, असक्कणिज्जाणि परिहरियवाणि, भणियं च-"पुच्छह पुच्छावह य पंडिए साहवो चरणजुत्ते । मा मयलेवविलित्ता पारत्तहियं ण याणिहिह ॥१॥" तहा जीवचिंताएवि णाहियवादिया भण्णंति-केण हेतुणा देवाणुप्पिया! एवं भणह.जहाणत्थि जीवादिया भावा, सोय णं भज्ज-अपच्चक्खत्तणेणं, जइ पच्चक्खमेव करयल इव आमलगं दीसेज्जा तो नवीर अहं सद्दहेज्जा, एवं भणतो सो वादी पडिभण्णइ-जदि तुम्हारिसेहि चक्खुदंसीहिं गोवलब्भइ तं णत्थि एवं हिमवंतस्स पञ्चयस्स पलपरिमाणेण गणिज्जमाणस्स पलग्गपरिमाणं पन्वते न लब्मइ,
SASRASHk
॥५१॥