________________
श्रीदशवैकालिक चूर्णो १ अध्ययन ४
॥ ५० ॥
दारसमीपं गता, ' णमो अरहंताणं ' भणिऊण उदरण अच्छोडिआ कवाडा, महया सद्देणं कोंकारवं करमाणा तिष्णिवि गोपुरदारा उग्वाडिया, उत्तरदारं चालणीपाणिएण अच्छोडेऊण भणइ - ' जा मए सरिसी सीलवर होहिइ सा एवं दारं उघाडिदिई,' तं अज्जवि ढकियं चैव अच्छर, पच्छा णागरजणेण साहुकारो को अहो महासई, एवं पियदढधम्मा वेयावच्चाइसु अणुसासियच्वा, उज्जमंता अणुज्जमंता य संठवेतव्या, जहा सीलवइताणं इहलोगे एरिसं फलमिति । तहा जीवचिंताए जेसिं पावादियाणं जीवो अस्थि अम्हवि जिणप्पणीए मग्गे जीवो अस्थि, इदाणि पुणे जं भणह सो अकत्ता एवं न जुज्जइ, कम्हा?, जेण सुहदुक्खादीणि अणुभवतो दीसह, जइ तेणं तं कम्मं न कयं केण तं कथं? जं सो सुहदुक्खं वेदेहित्ति, एवमादीहिं हेऊहिं अणुसासियच्चो, अणुसा| सणा गता । इदाणिं उबालंभोत्ति दारं, तत्थ उदाहरणं-मिगावती, देवीए वत्तव्वया जहा आवस्सए दव्वपरंपरए भणिया तदेव पव्वइया, अज्जचन्दणाए सिस्सिणी दिण्णा, अण्णदा य स भगवं विहरमाणो कोसंबीए समोसरिओ, चंदाइचा सविमाणेहिं आगया, चउपोरसीयं समोसरणं काउं अत्थमणकाले पडिगता, तओ मिगावती संभंता अतिविकालीकयत्तिभणिऊण साहुणीहिं सहिया जाव अज्जचंदणाए उवालम्भति, जहा एवं उत्तमकुलपसूया होइऊण एवं करेसि, अहो न लट्ठयं, ताहे पणमिऊण पाएहिं पडिया, परमेण विणएण खामेइ, खमह मे अज्जाओ!, णाहं पुण एवं करेहामित्ति, अज्ज चंदणा य तंमि किर समए संथारोवगता पसुत्ता, इतरी परमसंवेगगताए केवलणाणं समुप्पण्णं, परमं च अंधकारं वट्टइ, सप्पो य तेणंतएण आगच्छर, पवत्तीणीए य हत्थो लंबमाणो उप्पाडिओ, पडिबुद्धा य अज्जचंदणा, किमेयं, सा भणइ-दीहजातिओ, कहं तुमं जाणसि, अत्तिसएण, पडिवाई अप्पडिवाइति ?, अप्पडिवाइति भणिए सावि समंता खामेह, एवं पमादयंतो सीसो उबालभितन्त्रो । तहा जीवचिताएव णाहिय
उपालंभ मृगावती
॥ ५० ॥