________________
श्रीदशवैकालिक चूर्णां १ अध्ययने 4
1182 11
26645% 44
सावओत्तिकाऊण सुभद्दा दिण्णा, पाणिग्गहणं वत्तं, अण्णदा सो भगइ दारियं घरं नेमि, ताहे सो सावओ तं भणइ तं सर्व्व उवासगकुलं, एसा तं नाणुवसिहि, पच्छा छोभयं वा लभेज्जत्ति, णिबंधे विसज्जिया, ऊण जुययं घरं कथं, सासुयणणंदाओ पदुट्टाओ भिक्खूण भर्त्ति न करेइति, अण्णदा ताहिं सुभद्दाए भत्तारस्स अक्खायं, एसा सेतपडेहिं समं संसत्ता, सावओ न सद्दहइ, अण्णदा खमगस्स भिक्खागतस्स अच्छिसि कणुओ पविट्ठो, सुभद्दाए जिन्भाए सो कणुओ एडिओ, सुभद्दाए य चीणपिट्ठे तिलगो कओ, सो य तस्स खमगस्स निडाले लग्गो, उवासियाहिं सावगस्स दरिसिओ, सावरण पत्तियं, ण तहा अणुवतर, सुभद्दा चिंतेड़--किं अच्छेरयं जं अहं गिहत्थि छोभयं लभामि ?, जं पवयणस्स उड्डाहो एयं मि दुक्खइति. सारति काउस्सगठिया, देवो आगओ, संदिसाहि किं करेमि ?, सा भणइ- एतं मे अजसं पमज्जाहित्ति, देवो भणइ ' एवं भवउ ' अहमेतस्स नगरस्स चत्तारिवि दाराई ठएहामित्ति, जा जा पतिव्वया होहिति सा एयाणि दाराणि उग्वाडेदिति, तत्थ तुमं चेत्र एका उग्घाडिहिसि ताणि कवाडाणि, सयणस्स पच्चयनिमित्तं चालणीए उदगं छोडूण दरिसिज्जासि, ततो य चालणीओ फुसितमवि ण गलेहिति, एवं आसासेऊण निग्गओ देवो, णगरदाराणि अणेण ठड्याणि, णगरजणो य अद्दण्णो, इओ य आगासे वाया-भो णागरजणा ! मा णिरत्थयं किलिस्सह, जा सीलवती चालणीए से छूढं उदगं न गलइ सा तेण उदगेण दारं अच्छोडइ ततो दारं उग्घडिज्जिस्सति, तत्थ बहुयाओ सेट्ठिसत्थवाहादीण धूयासुण्हाओ ण सक्केंति पिलियं पलभिऊं, ताहे सुभद्दा सयणं आपुच्छर, अविसज्जैताण य चालणीए जया उदगं छोतॄणं तेसि पोडिहरं दरिसेइ तओ विसज्जिया, उवासिगाओ एवं वोतुमाढत्ताजहा एसा समणपडिलेहिया उघाडेहिति, ताहे चालणीए उदगं छूटं, न गिलह, पिच्छित्ता विसण्णा, ततो जणेणं सकारिज्जती तं
अनुशा
सने सुभद्रा
॥ ४२ ॥