________________
श्रीदशवैकालिक चूर्णी १ अध्ययने
॥ ४८ ॥
मित्तस्स कहियं, तेण भणियं- अत्तणो घरसमीवे वाणमंतरं कारावेहि, तेण कथं, ताहे पाडहियाण रूवगा दाउं वावारेह, जाहे गंधव्विया संगीययं आढवेंति ताहे ते पाडहिया पडदे देंति, एवं सो दिणे दिणे फुर्सेति गायंति य, ताहे तेसिं गंधव्वियाणं विग्घो जाओ, पडहसद्देण न सुव्वइ गंधव्वो सद्दो, तओ ते राउले उचट्ठिया, वाणियओ सद्दाविओ, किं विग्धं करेसित्ति, भणइ-मम घरे देवो तस्साहं तिन्निवेले पडहे दवावेमि, ताहे ते २ण्णा भणिया जहा अम्नत्थ गायह, किं देवस्स दिणे दिणे अंतराइयं कज्जइ ?, एवं आयरिएणावि सीसेसु आगारीसु अज्झोववज्जमाणेसु तारिसो उवाओ काययो जहा तेसिं तस्स दोसस्स निवारणा भवइ, एवं जीवचिंतावि नाहियवाइयाणं अदूरसामंते ठिच्चा जीवस्स अस्थिभावो पण्णविज्ञमाणो जड़ केइ रत्तपडा भणेज्जा सव्वे भावा चैव नत्थि, किं पुण जीवोऽवि, तत्थ भणति जं एतं ते वयणं जहा सव्वभावा नत्थि एयं वयणं नत्थि, एसवि भावो, जति भणइ-अत्थि तो जं भणइ सव्वभावा नत्थित्ति न जुज्जह, अह एवं नत्थि तो अहं सिद्धो चैव पक्खो, केणऽम्ह पक्खो दूसिउत्ति, एवं सो एवमाईहिं | हेऊहिं तहा कायव्वो जेण पहाय पहं न एइ, पडुप्पण्णविणासित्तिदारं गयं । समत्तं च आहरणत्ति दारं । इदाणिं आहरणे तद्देसत्ति दारं, से चउन्विहे, तं ० अणुसिट्ठि उवालं मे पुच्छा णिस्सावयणे, अणुसट्ठीए सुभद्दा उदाहरणं, चंपाए णगरीए जिणदत्तस्स सावगस्स सुभद्दा नाम धूया, सा अतीव रूववती, सा य केणइ उवासएण दिट्ठा, सो ताए अज्झोववण्णो तं मग्गह, सावओ भाइ-नाहं मिच्छादिसि धूयं देमि, पच्छा सो साहूणं सगासं गओ, धम्मो यऽणेण पुच्छिओ, कहिओ साहूहिं, ताहे कवडसावयधम्मं पगहिओ, तत्थ से सम्भावेण चैव उवगतो धम्मो, ताहे तेण साहूणं सन्भावो कहिओ, जह मए दारियाकए णं ( कयं ), णायं जहा कवडेण कज्जिह, अण्णाणि मे देह अणुब्वयाणि, लोए पगासो सावओ जाओ, तओ काले गए बरगा मालया पट्टवेन्ति, ताहे तेण जिणदत्तेण
आहरण
देशेऽनुष्ठिः शास्तिः
1187 11