________________
श्रीदशवैकालिक चूण १ अध्ययने
॥ ४१ ॥
उपयोगो अणुत्तरोववाइयाणं, तओ उवरिमगेवेज्जाणं असंखेज्जगुण परिहाणी, एवं असंखेज्जगुणपरिहाणीए सेढीए जाव पुढविकाइया ताव भाणियन्वो, तम्हा एगिंदियाण उपयोगस्स अनंतभागो निच्चुग्घाडिओ, तओ सो चेव अनंतभागो तेसिं महणाणं सुयणाणं च भण्णह, तुम्हा जं भणसि जहा तेसिं उपयोगों चैव नत्थि, उवयोगअभावेण य तेसिं अजीवत्तं भवतित्ति तं मिच्छा, उवाउत्ति दारं गतं । इदाणिं ठेवणाकम्मित्ति दारं भण्णति, तं च कंचि अत्थं तारिसं परूवेऊणं अतरुइयस्स अत्थस्स परूवणं करेइ एवं जहा पुंडरीयज्झयणे पुंडरीयं पुरुवेऊण अण्णाणि मयाणि दूसियाणि, निव्वयणं च सव्वनयविसुद्धं पवयणमुवदिडं, एवमादि ठवणाकम्मै भण्ण, अहवा ठवणाकम्मे उदाहरणं - जहा एगंमि नगरे एगो मालागारी सण्णाइओ पुष्फे घेतून वीहीए एड, सो अतीव वच्चइओ, ताहे सो सिग्धं वोसिरिऊण सा पुप्फचितिया तस्सेव उवरि पल्लत्थिया, ताहे लोगो पुच्छर किमेयं जेणेत्थं पुष्पाणि छड्डेसि, ताहे सो भणइ अहं ओलोडिओ, एत्थं हिंगुसिवो णाम, एयं तं वाणमंतरं, हिंगुसिवं नाम वाणमंतरं, एवं जइ किंचि उड्डाहं पावणियं कयं होज्जा केणइ पमायेणं ताहे तहा पच्छादेतव्यं जहा पज्जन्ते पवयणुब्भावणा भवति, एवं जह किंचिदेव जीवचिताएव परप्पवायी निग्गहद्वाणं भणेज्जा तारिसं किंचि भासमाणस्स फलं होज्जा, तत्थ साहुणा तं तस्स वयं भासिज्जमाणमेव नहा कायव्वं णयदिट्ठीए जेण परप्पवादी निष्पट्टपसिणवागरणो भवति, ठवणाकम्मेत्ति दारं गतं । इदाणिं पडुप्पण्णविणासी णाम, जहा एगो वाणियओ तस्स बहुगाओ भगिणीओ भागिणेज्जा भाउज्जायाओ य, तस्स घरसमीवे राउलगा गंधव्विया संगीतं करेंति दिवसस्स तिष्णि वारे ततो वाणियगमहिलाओ तेण गीतसद्देण तेसु गंधव्विएसु अज्झोववण्णाओ किंचि कम्मादाणं न करेंति, पच्छा तेण वाणियएण विचिंतितं जहा विणट्ठा एयाउत्ति, को उवाओ होज्ज जह ण विणस्संतित्तिकाउं
आहरणे प्रत्युत्पन्नविनाशी
1180 11