SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ १ अध्ययने ॥ ४६ ॥ अणुवलब्भेमाणो सुहदुक्खइच्छाओ सपुरिसकारादीहिं कारणेहिं साहिज्जइ, अत्थित्ति पच्चक्खं दीसए, लोए विज्जमाणो देवदत्तो दव्बओ अस्सपट्टातो हत्थिखंधं दुरुहइ खित्तओ गामाओ नगरं गच्छइ कालओ सरदकालाओ हेमंतकालं संकमइ भावे कोहाओ माणं संकमइ, एवं मायाई, जीवोऽवि माणुस्ससरीरं विष्पजहाय देवसरीरं उवचिणाइ, एस दव्बओ, खित्तओवि मणुस्सभवे तस्स अण्णाओ ओगाहणाओ अण्णाओ देवभवे, कालओवि स एव मणुस्सभवे परिमितवरिसाय भवित्ता देवभवे पलिओवमहिओ जायइ, भावओवि अट्टज्झाणी भवित्ता धम्मज्झाणी भवइ, एवमादीहिं किंचि पच्चक्खओ अणुवलब्भमाणोऽवि जीवो लक्खणयो गेहियच्चो, यो उपयोगलक्खणेति भण्णइ, एत्थ दिडुंतो घडो, जहा अजीवदव्वस्स घ स्स वट्टमाणअतीतानागताए काले उवओगो नत्थि, ण य सो जीवो इच्छिज्जइ, कम्हा १, उवयोगलक्खणाभावो जीवस्सय उपयोगो लक्खणं फुडं दसिह, तम्हा जो उपयोगलक्खणो अत्थो सो जीवोत्ति, भणियं च - "उपयोगजोगइच्छा विलक्खणाणवलचेडियगुणेहिं । अणुमाणा णायव्वो अग्गज्झो इंदियगुणेहिं ॥ १ ॥ जो चिट्ठह कायगतो जो सुहदुक्खस्स वेदणा णिच्चं । विसय सुहजाणओविय सो अप्पा होइ णायव्बो | २ ||" एत्थ सीसो आह - जइ उपयोगो जीवलक्खणं तेण एगिंदियाणं अजीवत्तं भवइ, कहं १, जम्दा तेसिं उपयोगस्स अभावो, एत्थ दितो घडओ, जहा तीयाणागएसु कालेसु न कदावि (तस्स) उपयोगो विज्जइ तहा एगेंदियाण जीवाण उवयोग नं विज्जर, तम्हा उवयोगस्स अभावे एगेंदियाणं ते अजीवया आवण्णा, आयरिओ आह-अहो ! ताव समयवाहिराणि वयणाणि मन्त्रयसि णणु सव्वष्णुपणीए मग्गे परूवियं, जहा 'सब्वजीवाणंपि य णं अक्खरस्स अनंतभागो णिच्चुग्घाडिओ ' अत्थऽक्खरं णाम चयण्णंति वा उवयोगोत्ति वा अक्खरत्ति वा एगट्ठा। तत्थ सुयणाणं आभिणिवोहियणाणं च पडुच्च भणति सव्वसुद्धो आहरण स्थापनाकर्म ॥ ४६ ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy