SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीदश दृष्टान्तभेदाः वैकालिक चूर्णी १अध्ययने ॥४०॥ तेण दिट्ठतो. उवमिज्जति अणेण अत्था तेण ओवम्म, निच्छिय दरिसिंति अणेष अत्था तेण निदरिसणं, एगट्ठिया गता । इदाणिं एतस्स दिद्रुतस्स दुविधं विधाण भण्ण इ, तं०-'चरियं च काप्पियं च०' (५३-३४ ) चरियं नाम जं सव्वं सद्भुतं | वत्तं तेण जस्स दिटुंतो कीरइ तं चरियं, कप्पियं नाम जं जस्स असंतेण भावेण दिटुंतो कज्जइ, एत्थ गाहा–'जह अम्हे तह तुम्हे तुन्भेवि य होहिहा जहा अम्हे । अप्पाहेर पडंत पंडअपत्तं किसलयाणं ।। १ ।।' एयं कप्पियं, एतेसिं चरित्तकप्पियाण एककं चउब्विहं भवइ, तन्नाय [आहरणं] दिद्रुतो ओवम्म निदरिसणंति, इदाणि पूणरवि चरितकप्पियं दुविहं चउविहं भवद, एत्थ गाहा-'चरियं च कप्पियं च ' गाहा ( ५३-३४ ) कह चउब्बिई भवही, तंजहा-आहरणो आहरणदेसे आहरणदोसे | उवण्णासो क्यणे, एतेसिपि एकको भेदो दुविधा, तं- चरियं च कप्पियं च, तत्थ आहरणदारं भण्णइ, तं चउन्विहं पण्णत्तं, तंजहा-अवाये उवाये ठवणाकम्मे पट्टप्पण्णविणामी, तत्थ अवायेवि चउब्धिहे पण्णने, २० दबावाए खेत्तावाए काला वाए भावावाए, तत्थ दवावाए उदाहरणं दो भायरो, तेहिं सुरट्ट गंतण सहस्सिओ नउलओ रूवगाण विविओ, ते य सयं गाम दासंपत्थिया, एयंता णउलयं वारएण बहंति, जया एगस्स हत्थे तदा इतरो चिंतेइ-मारेमि णं, णवरमेते रूवगा ममं होंतु, एवं पितिओ चिंतेह-जहा अहमेयं मारेमि, ते परोप्पर वधपरिणता ण य अजमवसिताओ, जाहे (व) सग्गामम्स समीपं संपत्ता, तत्थ तओ जट्टतरम्स पूणरावती जाया-धिरत्थु मम जण मए दव्यम्स कए भाउणो विणासो चिंतिओ, परुण्णो, इतरेण पुच्छिओ, कहिए 5 |भणण्इ-ममवि एतारिसं चित्तं होस्सुं, ताहे ते एतस्स दोसेण अम्हाणं एतंति काउं तेहिं सो नउलओ दहे छ्ढो, ते य घर गया, सो |य नउलो तन्थ पडतो मन्द्रण गिलिओ. मा य मच्छो मण्ण मारिओ. वीही य ओयारिओ, तेसि च भाउगाणं भगिणी
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy