SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ दृष्टान्त: ४ पंचावयवाः चूणों श्रीदश ८ परिक्खगगहणेण जहिं सहसत्थाणि णायादीणि सत्थाणि अधीतानि ते परिक्खगा, एतसि लोइयाण परिक्खगाणं च जंमि अत्थे वैकालिक |VIपुद्धिविसंवादो न भवइ सो दिद्वतो, जहा लोइया उण्हं अग्गि पडिवजंति, तहा परिकखगावि, ण उ लोइया उण्हं परिक्खगा सीतं, परिक्खगा वा उहं लोइया सीयंति, एवं जहा लोइयाण पगासणसमत्थो आइच्चो तहा परिक्खगाणवि, न उ लोइया पगासगं १ अध्ययने | आइच्चं इच्छंति परिक्खगा अप्पगासगं, लोइया वा अप्पगासंति परिक्खगा वा पगासं, तम्हा जत्थ लोइयपरिक्खगाणं बुद्धिअ विसंवादो भवइ सो दिटुंतोत्ति गतो दिटुंतो, तथा उपसंहारो नाम जत्थ जहासदो तहासद्दो व पउंजइ सो उपसंहारो, निगमणं ॥३९॥ नाम जत्थ पसाहिए अत्थे अज्झत्थहेऊणं पुणो कहणं कज्जइ एयं निगमण, एतेहिं पंचहिं अवयवहिं दुमपुफियअज्झयणस्स अत्था उवरि सुत्तफासियनिज्जुत्तीए भणिहिई, इदं पुणाइ सिस्समातविकोवणत्थं पंचावयवोववेयं वयणं भण्णइ, यथा अस्त्यात्मा || इति प्रतिज्ञा, कार्यप्रत्यक्षत्वादिति हेतुः, परमाणुवदिति दृष्टान्तः, यथा परमाणवोऽप्रत्यक्षा अपि व्यणुकादिकार्येण प्रत्यक्षेणानुमीयतेऽस्तीति तथाऽऽत्माप्रत्यक्षोऽपि प्राणादिकार्येण प्रत्यक्षेणानुमीयतेऽस्तीत्युपसंहारः, तस्मात प्राणादिमदाबादस्त्यात्मा इति निगमनं, पंचावयवाणं परूवणा गता, इदाणिं दसावयवाणं परवणं काहामि, तं०-पतिण्णा पढमो अवयवो पइण्णाविसुद्धी वितियो अवयवो एवं हेऊ तइओ अवयवो हेउविसुद्धी चउत्थो अवयवो दिट्ठतो पंचमो अवयवो दिद्रुतविसुद्धी छट्ठो उबसंहारो |सत्तमो उवसंहारविसुद्धी अट्ठमो णिगमणं णवमो णिगमणविसुद्धी दसमो, एए एयंमि चेव अज्झयणे उरि भण्णिहिंति, इदाणिं | दिद्रुतस्स एगट्ठियाणि भण्णति-तं. 'नायं आहरणंतिय गाहा (५२-३४) नायति वा दिद्वैतोत्ति वा आहरणंति वा ओवम्मति वा निदरिसणंति वा एगट्ठा, नजंति अणेण अत्था तेण नायं, आहरिज्जति अणेण अत्था तेण आहरणं, दीसंति अणेण अत्था SAROCHOC055 5 RECENGLCSC
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy