SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ वैकालिक दृष्टान्त: पंचावयवाः श्रीदश-10 संजमतवजुत्तो सो धम्मो मंगलमुक्कट्ठ भवइ, एवं च ठाविए पक्खे सीसो आह- जो एस भणिओ धम्मो मंगलमुकाई अहिसा संजमो तवोत्ति एस किं आणाए गेण्हेतब्बो, एत्थ उदाहरणं वा किंचि ?, आयरिओ आह- उभयथापि, आणाए गिचूर्णौ । Mहियच्चो उदाहरणमवि अस्थि चेव, एत्थ गाहा 'जिणवयणं सिद्धमेव' गाहा (४९-३३) जिणाणं वयणं २, जिणा चउविहा १ अध्ययने द्र वण्णेतन्वा जहा हेवा वणिया, एत्थ भावजिणेहिं अहिगारो, तेसिं भावजिणाणं वयणं सम्वन्नुतणेण आकप्पं णिव्वयणिज्ज ॥१८॥ पुव्वं सिद्धमेव भवति, भणितं च-"वीतरागो हि सवण्णू, मिच्छं व पभासइ । जम्हा तम्हा वई तस्स, भूतत्था तच्चदरिसणी॥१॥" | तहावि सीसस्स पच्चयणिमित्त उदाहरणं भणिज्जइ, जहा उदाहरणं तहा सोतारं पडुच्च हेऊवि भण्णइ, ण केवलं उदाहरण| हेऊण चेव एकं भण्णति, किन्तु 'कत्थवि पंचावयवं' (५०-३३) गाहा, कत्थय सीसस्स पच्चयनिमिचं मइवित्थारण निमित्तं च पंचावयवोववेतेण वयणेण वखाणं भण्णइ, कत्थइ पुण दसावयवोवेतेणंति, सीसो आह- किं कारण पुण सध्वकालकमेव पंचावयवोववेतेण दसावयवोववेएण वा वयणेण वक्खाणं ण भण्णह, आयरिओ आह-हिंदि सवियारमक्खायं' हंदिसदो उप्पदरिसयइ-एयमि वा पगारे अण्णंमि वा वक्खाणिज्जमाणे सोयारमासज्ज कत्थइ आगममेत्तमेव कहिज्जह कयाइ दिढतो कयाइ हेऊ कयाइ आगमहेउदिट्ठता तिण्णिवि, कदाइ आगमहेउदिढतोवसंथारणिगमणावसाणेण पंचावयवेण कहिज्जइ, कदायि पुण दसावयवेण, तत्थ पुव्वि ताव एतेसि पंचण्हं अवयवाणं लक्खणं वणिज्जइ, तत्थ साहणियस्स अत्थस्स जो निद्देसो एसा पतिण्णा, जहा जिणपवयणे पंचत्थिकायो लोगो भण्णइ, एवमादी, कुतित्थियाणवि जो जस्स समए चेव पइण्णाए साहणत्थं दिज्जइ, इदाणिं दिइंतो-यत्र लौकिकानां परीक्षकाणां च बुद्धिसाम्यं स दृष्टान्तः, तत्थ लोइयगहणेण गोवालादी तत्तवाहिरो जणो गहिओ, ASARAM
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy