________________
श्रीदशवैकालिक चूर्णौ
१ अध्ययने
॥ ३७ ॥
भणियं च 'अणुत्तरेहिं देवेहिं, पढमवितिएहि जाया । उवरिल्लेहि झाणेहिं, सिज्झई णीरओ सदा || १ ||" चतुब्भेदं सुकं झाणं सम्मत्तं । इदाणि लक्खणा-विवेगो विउस्सग्गो संवरो असंमोहो, एते लक्खणा सुक्कस्स । इदाणि आलंबणा- खती मुत्ती अज्जवं महवं, एवं जहा हेट्ठा समणधम्मे वण्णियं तहेव । इदाणि अणुप्पेहाओ, तं० असुहाणुप्पेहा अवायाणुप्पेहा अणतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा, एवं सुक्कज्झाणं सम्मत्तं । इदाणिं विउस्सग्गो, सो य विउस्सग्गोत्ति वा विवेगोत्ति वा अधिकिरणंति वा छड़पंति वा वोसिरणंति वा एगट्ठा, सो य दुविधो, तं० दव्वे य भावे य, तत्थ दव्वे चउब्विधो, तं०-गणविउस्सग्गो सरीरविउस्सग्गो उवीहीवउस्सग्गो आहारविउस्सग्गो, भावविउस्सग्गो णाम कोहादीण चउन्हं उदयनिरोहो उदिण्णाण विफलीकरणं, एस विउस्सग्गो सम्मत्तो। सम्मत्तो य अब्भंतरओ तओ । एयंमि दुवालसविहे तवे आयरिज्जमाणे पुव्ववचितं कम्मं णिज्जरिज्ज असुहकम्मोवचयो य न भवइ, असुहकम्मस्स य अणासवेणं पुव्वोवचितस्स निज्जरणाए परमसुहुमाणाबाहस्स सिद्धिसुहस्स संपावगो भवइति जाणिऊण तवे उज्जमो कायव्वो इति तवो सम्मत्तो । सीसो आह-धम्मो मंगलमुक्किगहणेण चैव सिद्धी अस्थि, किमत्थं अहिंसासंजमतवाणं गहणं ?, धम्मग्गहणेण चेव अहिंसासंजमतवा घेप्पंति, कम्हा?, जम्हा अहिंसा संजमे तवो देव धम्मो भवइ, तम्हा अहिंसासंजमतवग्गहणं पुनरुतं काऊण ण भणियव्वं, आचार्याह- अनैकान्तिकमेतत्, अहिंसासंजमतवा हि धर्मस्य कारणानि, धर्मः कार्य, कारणाच्च कार्यं स्याद्भिन्नं, कथमिति, अत्रोच्यते, अन्यत्कार्य कारणात् अभिधानवृत्तिप्रयोजनभेददर्शनात् घडपडवत् इतश्च अन्यत् कार्य कारणात्, तद्विशेषत्वात् मृद्घटवत्, अहवा अहिंसासंजमतवगहणे सीसस्स संदेहो मबहधम्मबहुत्वे कतरो एतेसिं गम्मपसुदेसादीणं धम्माणं मंगलमुकिङ्कं भवइ १, अहिंसासंजमतवग्गहणेण पुण नज्जइ जो अहिंसा
शुक्ल
ध्यानम्
॥ ३७ ॥