SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ चूणौं श्रीदश-18 वाति, तं च सेलसि पडिवण्णयस्स भवइ, समुच्छिण्णकिरियाणाम जस्स मूलाओ चेव किरिया समुच्छिण्णा, अजोयिचिबुत्वं भवइ, 5अभ्यन्तरे वेकालिक अहवा इमा समुच्छिण्णकिरिया जस्स मूलाउ चेव छिण्णा किरिया, अबंधउत्तिवृत्तं भवति, अपडिवाई णाम जो जोयनिरोधण अप्प-ला डिएणं चेव केवली कमाई तडतडस्स छिंदिऊण परमणाबाधत्तं गच्छइ, एवं समुच्छिण्णकिरियमपडिवातित्ति भण्णइ, सुक्क- ध्यानम् १ अध्ययन ज्झाणस्स चउरो मूलभेया वणिया । इदाणिं एतेसिं चेव जो जस्स विसयो सो भण्णइ- तत्थ आदिल्लाण दोणि चोदसपुब्बिस्स ॥३६॥ उत्तमसंघयणस्स उवसंतखीणकसायाणं च भवइ, तत्थ निदरिसणं- 'पढमं वितियं च झायंति, पुवाणं जे उ जाणमा । उवसंतेहि कसाएहिं, खीणेहिं च महामुणी ॥१॥ उवरिल्लाणि पुण केवलिस्स भवंति, एत्थ णिदरिसणं, उवरिल्लाणि झाणाणि, तातिणो गुणसिद्धिओ । खीणमोहा झियायांत, केवली दोण्णि उत्तमे ॥१॥ जदाऽयं परिणामविसेसेण बिइयज्झाणं वोलीणो तइयं पुण न ताव पावइ झाणतरे चेव बट्टइत्ति, एयंमि अंतरे केवलणाणं उप्पज्जति, एतेसि णिदरिसणं- 'वितियस्स तइयस्स य, अंतरंमि उ केवलं । उप्पज्जइ अणंतं तु, खीणमोहस्स तायिणो ॥१॥ इदाणिं जोगं पडुच्च भण्णइ, तत्थ पढमिल्लगं एकमि वा दाजोगे तिसु वा जोगेसु बट्टमाणस्स भवइ, बितियं पुण णियमा तिण्डं जोगाणं अण्णतरे भवइ, तइयं कायजोगिणो भवइ, चउत्थं अजेोगिणो भवइ, एत्थ निदरिसणं- 'जोगे जोगेसु वा पढम, वितियं जोगमि कम्हिवि । तियं च काइए जोगे, चउत्थं च अजोगिणो 18॥१॥ इदाणिं लेस्साओ पडुच्च भण्णइ, पढमवियाई सुक्कलेसाए वट्टमाणस्स भवन्ति, तइयं परमसुक्कलेसाए वट्टमाणस्स भवति, ताचउत्थं अलेसस्स भवइ, भणियं च- 'पढमबितियाए सुक्क, ततिय परसुक्कयं । लेस्सातीतं तु उवरिलं, होइ झाणं वियाहियं ॥१॥ Pाइदाणिं कालं पडुच्च भण्णइ-पढ़मबितियाई जइ कहंचि कालं करेइ तओ अणुत्तरेसु उववज्जइ, उवरिल्लाणि दोण्णि सिद्धिसाहणाणि,
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy