SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ अभ्यन्तरे तपसि ध्यानम् चूर्णी श्रीदश है गेहिं परियाएहिं झायइत्तिवुत्तं भवइ, वियको सुतं, विचारो नाम अत्थवंजणजोगाण संकमणं, सह विचारेण सविचारं, अत्थर्वजण- वैकालिक जोगाणं जत्थ संकमणं तं सवियारं भण्णइ, तं च झायमाणो चोहसपुवी सुयनाणोवउत्तो अत्थओ अत्यंतरं गच्छइ, बंजणाओ वंजणंतरं, वंजणं अक्खरं भण्णइ, जोगाउ जोगंतरं, जोगो मणवयणकायजोगो भण्णइ, भणियं च- "सुयनाणे उवउत्तो अथमि १ अध्ययने य बंजणंमि सविचारं । झायइ चोइसपुब्बी पढमं झाणं सरागो उ॥१॥ अत्थसंकमणं चेव, तहा वंजणसंकर्म । जोगसंकमणं चेव, पढमे झाणे णिगच्छइ॥२॥" इयाणिं एगत्तयवियकं अविचारिनाम, एगभावो एगतं, एगमि चेव सुयणाणपयत्थे उबउत्तो झायइत्तिवुत्तं भवइ,अहवा एगमि वा जागे उवउत्तो झायइ,वितको सुयं,अविचारं नाम अत्थाउ अत्यंतरं न संकमइ, बंजणाओ वंजणंतरं | जोगाओ वा जोगतरं, तत्थ निदरिसणं-'सुयणाणे उवउत्तो अत्थंमि य वंजणमि अविचारिं। झायइ चोद्दसपुवी वितियं झाणं ४ विगतरागो ॥१॥ अत्थसंकमणं चेव, तहा वंजणसंकर्म । जोगसंकमणं चेव, वितिए झाणे न विज्जइ ॥ २॥ तइयं सुहुमकिरि| यानियट्टिणाम, तं केवलिस्स भवइ, तत्थ केवली परमसुक्कलेसत्तणेण अप्पडिहयणाणतणेण य किं तस्स झाइयव्वं ?, जहवि तस्स केवलिकम्माई पडुच्च अंतोमुहुत्तिओ जोगनिरोधो भवइ, तत्थ मणोजोगस्स ताव केवालिस्स सव्वकालं चेव अब्बावारो मोत्तूण केणइ | देवाइणा किंचि सदिव्वं वागरणं पुच्छिओ संतो तं पडुच्च मणेण चेव बागरेइ, परिसेसवइजोगनिरोहं काउं कायस्सवि बादरजोगं निरंभइ, ताहे तस्स सुहुमकिरियाणियट्टि णामज्झाणं भवति, जम्हा सुहुमकिरियानियट्टि सुहुमकिरियं झायइ, भणियं च- " अस्थि णं भंते! केवलिस्स वयणुप्पण्णा सुहुमकिरिया कज्जइ?, हंता अस्थि, एवं जहा पन्नत्तीए,अणियर्दृि णाम तस्स जोगनिरोधा झाणं केवलं देवेण वा दाणवेण नियत्तेउं न सकइत्ति, एवं सुहुयकिरियअनियट्टित्ति भण्णइति । इदाणिं ममुच्छिमकिरियं अप्पड़ि- 4-34565 ३५॥ ३५॥ करियअनियहित्ति भव्णदासत्तीपद अणियाई णाम तस्स अणि च
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy