SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अभ्यन्तरे तपसि ध्यानम् श्रीदश-13 नवसंवेगसद्धाए ॥१॥” एस सुत्तरुई, ओगाहरुई णाम अणेगनयवायभंगुरं सुयं अस्थओ सोऊण महतासंवेगमावज्जइ एस वैकालिकला ओगाहरूई । धम्मज्झाणस्स लक्खणाणि सम्मत्ताणि । इयाणि तस्स चेस आलंबणा, जहा कोई पुरिसो गड्ढाए वा विसमंसि वा चूर्णी पडिओ वेल्लिं वा रुक्खं वा मूलं वा अवलंबित्ताणं उत्तरइ, एवं धम्मज्झाणज्झायीवि चउण्हं आलंबणाणं अण्णतरं आलंबिऊण झायइ, १अध्ययने तंजहा- वायणं वा पुच्छणं वा परियट्टणं वा धम्मकहं वा, एयाणि हेट्ठा वाणियाणि । धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णताओ, तंजहा-अणिच्चाणुप्पेहा असरणाणुप्पेहा एगत्तणुप्पेहा संसाराणुप्पेहा, तत्थ अणिच्चाणुप्पेहा नाम-सव्वट्ठाणाणि असासयाणि इह चेव देवलोगे य। सुरअसुरनरादीणं रिद्धिविसेसा सुभाई च ॥१॥" एवं खु चिंतयंतस्स सरीरोवगरणादिसु निस्संगया भवइ, मा पुण तेहिं विजुत्तस्स दोसं भविस्सइ । असरणाणुप्पेहा नाम 'जम्मजरामरणभए अभिदुए विविहवाहिसंतत्ते। लोगंमि नत्थि सरणं जिणिंदवरसासणं मोत्तुं ॥१॥" एवं खं चिंतियंतस्स जिणसासणे थिरया भविस्सतित्ति, एगत्ताणुप्पेहा नाम-- भाएगो करेइ कम्मं फलमवि तस्सेकओ समणुहोई । एको जायइ मरई परलोगं इक्कओ जाइ ॥ १॥ एवं खु चिंतयंतस्स | तस्स मातापितापुत्तमादिसु संगो न भविस्सइ, सत्तुणो य उवरि वेराणुबंधो न भवति, एतेहिं गंथेहिं असुहकम्मनिज्जरत्थमुज्ज| मतित्ति, संसाराणुप्पेहा णाम 'धी संसारो जहिया जुब्बाणो परमरूवगाम्बियो । मरिऊण जायइ किमी तत्थेव कलेवरे नियए ॥१॥एए चितयंतस्स संसारभउबिग्गया भवइ,भवुब्बिग्गो य तस्स विणासाय उज्जमइ । धम्मज्झाणं सम्मत्तं । इदाणिं सुक्क|ज्झाणं, पुहुत्तवितकं सविचारिं एगत्तवियकमविचारिं सुहुमकिरियं अनियट्टि समुच्छिन्नकिरियं अप्पडिवादि, तत्थ पुहुत्तवितकं सविचारिणाम पृथग्भावः पृथक्त्वं, तिहिवि जोगेसु पवत्तइत्ति वुत्तं भवइ, अहवा पुहुत्तंणाम वित्थारो भण्णइ, सुयणाणोवउत्तो अणे CSECRECIRECECRETARAK ॥३४ ।।
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy