________________
अभ्यन्तरे तपसि ध्यानम्
श्रीदश-13 नवसंवेगसद्धाए ॥१॥” एस सुत्तरुई, ओगाहरुई णाम अणेगनयवायभंगुरं सुयं अस्थओ सोऊण महतासंवेगमावज्जइ एस वैकालिकला ओगाहरूई । धम्मज्झाणस्स लक्खणाणि सम्मत्ताणि । इयाणि तस्स चेस आलंबणा, जहा कोई पुरिसो गड्ढाए वा विसमंसि वा
चूर्णी पडिओ वेल्लिं वा रुक्खं वा मूलं वा अवलंबित्ताणं उत्तरइ, एवं धम्मज्झाणज्झायीवि चउण्हं आलंबणाणं अण्णतरं आलंबिऊण झायइ, १अध्ययने
तंजहा- वायणं वा पुच्छणं वा परियट्टणं वा धम्मकहं वा, एयाणि हेट्ठा वाणियाणि । धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णताओ, तंजहा-अणिच्चाणुप्पेहा असरणाणुप्पेहा एगत्तणुप्पेहा संसाराणुप्पेहा, तत्थ अणिच्चाणुप्पेहा नाम-सव्वट्ठाणाणि असासयाणि इह चेव देवलोगे य। सुरअसुरनरादीणं रिद्धिविसेसा सुभाई च ॥१॥" एवं खु चिंतयंतस्स सरीरोवगरणादिसु निस्संगया भवइ, मा पुण तेहिं विजुत्तस्स दोसं भविस्सइ । असरणाणुप्पेहा नाम 'जम्मजरामरणभए अभिदुए विविहवाहिसंतत्ते। लोगंमि
नत्थि सरणं जिणिंदवरसासणं मोत्तुं ॥१॥" एवं खं चिंतियंतस्स जिणसासणे थिरया भविस्सतित्ति, एगत्ताणुप्पेहा नाम-- भाएगो करेइ कम्मं फलमवि तस्सेकओ समणुहोई । एको जायइ मरई परलोगं इक्कओ जाइ ॥ १॥ एवं खु चिंतयंतस्स | तस्स मातापितापुत्तमादिसु संगो न भविस्सइ, सत्तुणो य उवरि वेराणुबंधो न भवति, एतेहिं गंथेहिं असुहकम्मनिज्जरत्थमुज्ज| मतित्ति, संसाराणुप्पेहा णाम 'धी संसारो जहिया जुब्बाणो परमरूवगाम्बियो । मरिऊण जायइ किमी तत्थेव कलेवरे नियए
॥१॥एए चितयंतस्स संसारभउबिग्गया भवइ,भवुब्बिग्गो य तस्स विणासाय उज्जमइ । धम्मज्झाणं सम्मत्तं । इदाणिं सुक्क|ज्झाणं, पुहुत्तवितकं सविचारिं एगत्तवियकमविचारिं सुहुमकिरियं अनियट्टि समुच्छिन्नकिरियं अप्पडिवादि, तत्थ पुहुत्तवितकं सविचारिणाम पृथग्भावः पृथक्त्वं, तिहिवि जोगेसु पवत्तइत्ति वुत्तं भवइ, अहवा पुहुत्तंणाम वित्थारो भण्णइ, सुयणाणोवउत्तो अणे
CSECRECIRECECRETARAK
॥३४ ।।