SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ - M --- ini श्रीदश- हेऊहिं कम्मेहिं भवइ, जेहिं असुहेहिं संसारियाई दुक्याई पाति ताणि चेव कम्माणि बावहारियणयस्स अवायो भण्णइ, कहं ?, हाह अभ्यन्तरे मालिक जहा लोगे आणवेज्जए ' अण्णमया वै प्राणा' जम्हा किर अण्णेण विणा पाणा ण भवंति तम्हा लोगेण अण्णं चेव पाणा कया, तपसि चों एवं इहईपि जम्हा मिच्छादरिसणाविरइपमादकसायजांगेहिं विणा णावायो भवइ तम्हा ताणि चेव अवातो भण्णइ, भणियंत ध्यानम् १ अध्ययने । च-"इहलोइए अवाए, अदुवा पारलोइए । चितयंतो जिणक्खाए, धम्मं झाणं झियायइ ।। १ ॥" विवागो पुण सुभासुभाणं कम्मा ४ाणं जो अणुभावो चिंतइ सो विधागो, भणियं च-" सुहाणं असुहाणं च, कम्माणं जो विवागयं । उदिण्णाणं च अणुभाग, धम्म॥३३॥ ज्झाणं झियायइ ॥ १॥ अवायविवागाणं एस बिसमोत्ति गयं ३ । संठाणविजयं नाम जहा जंबुद्दीवादीणं दीवसमुदाणं संठाणं वाणिज्जइ, सीसो आह-किं संठाणमेव एवं झियाइयवं? ण वण्णरसगंधफासाइ झाइयब्यत्ति तेण तेसिं गहणं न कयं ?, आयरिओ आह--सच्चं तं एवं, किन्तु एगग्गहणे तज्जातीयाण सव्वेसि गहणं भवइ, तेणं संठाणगहणेणं वण्णरमगंधफरिसा गहिया चेव भवंति, जे अवण्णअगंधअरसअफासमन्ताई दवाई धम्मत्थिकायमाइयाई ताणिधि गहियाणि चेय भवंति. अलोगोवि य संठाणग्गहणण माघेप्पइ, किं पुण धम्माधम्मागासादीणं गहणं ?. लोगे णं भंते ! किंसंठिए पण्णते ?, मुसिरगोलगसंठिए पण्णत्ते," चउव्विहंपि धम्मज्झाणं भणियं, एयं पुण धम्मज्झाणं अप्पमत्तसंजओ झायइ । इदाणिं एयस्स चेव धम्मज्झाणम्स लक्खणाणि भण्णंति, ताणि | इमाणि चत्तारि-आणारुई णिसग्गरुई सुत्नई ओगाहरूई, तत्थ आणारुई नाम जा तित्थगराणं आणा तं आणं महतासंवेगसमावण्णो पसंसइ, एस आणाझई, निसग्गरुई नाम णिसग्गो सहावो, सहावेण चेव जिणप्पणीए भावे रोयइ बहुजणमझे य महतासंवेगसमावण्णो पसंसइ,एस निसग्गरुई, सुत्तरुई णाम 'जह जह सुयमोगाहइ अइसयरसपसरजुयमपुव्वं तु । तह तह पल्हाइ मुणी नव -- - t shastent ormane anusammmmmwww - mahimmitmaremaiTARIA - -
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy