________________
श्रीदश-ला
है मायाए वीपीए पट्टविया जहा मच्छे आणेहि जा भाउगाणं ते सिझंति, ताए य समावत्तीय सो चेव मच्छो आणिो , चेडीए फालें- क्षेत्रकालवैकालिक तीए नउलओ दिट्ठो, चडीए चिन्तियं-एस नउलो मम चेव भविम्मइति उच्छंगे कओ, थविज्जती य थेरीए दिट्ठो, माऊय तीए भावापाया:
चौँ भणितं-किमेतं तुमे उच्छंगे कयं ?, सावि लोभं गया न साहइ, ताओ दोऽवि परोप्परं पहनाओ, मा थेरी ताए चेडीए तारिमे १ अध्ययन मम्मपदे से आहता जण तक्खणमेव जीवियाओ स्वराविया, तेहिं तु दारएहिं सो कलहवइयगे नाओ, मो नउलओ दिट्ठो, थेरिगा।
| य पाणविमुक्का निसटुं धरणियले पडिया दिट्ठा, इमो सो अणत्थो अत्थोत्तिकाऊणं तं दारियं एगस्म गोहस्स दाउं तस्स अवातेणx ॥४१॥
| दावि भायरो पव्वइया, तेहिं दारएहि तन्निमित्तं अवानो कओ, थेरियाए न कओ, एवमत्थजायम्स कारणगाहियस्स अवातो करणीओ, एतदेव विनाशकारणं भवइ इह परलोए य, एरिसं दव्यओ आहरणं भवइ । इदाणिं खेत्तावायो, खेत्तावायो नाम जो। जतो अवायंति काऊण गच्छइ जहा दसारा महुराओ जरासिंधुरायभयात् बारवई गया, एवं साहुणावि असिवादीहिं कारणेहिं खेत्तावाओ कायव्यो, तो नित्थरेहिंति, जहा दमारा णित्थिण्णा । कालावायो नाम जो जस्म कालस्स अवायं करेइ, जहा दीवायण| परियायओ दारवई मा विणासहामित्ति तेण अवातेण पट्टितो उत्तरापहं गतो, एवं साहुणावि दुभिक्खस्स अवातो असिवाणं च कायब्वो, ण उ अपुण्णे आगंतव्वं मूढत्ताए। भावावाए उदाहरणं खमओ, एको खमओ चेल्लएण समं भिक्खायरियं गओ, तेण तन्थ मंडुक्कलिया मारिया, चेल्लणएण भणिय-मंडुक्कलिया ते मारिया, अरे दुट्ठसेह ! चिरमइया चेव सा, ते गया, पच्छा रतिं आवस्सए
॥४१॥ आलोएताण खमएण सा मंडक्कलिया णालोइया, ततो चेल्लएण भणिय- खमगा ! तं मंडुक्कलियं आलोएहि, खमओ रुटुओ तस्स चेल्लणस्स खेल्लमयं घेत्तण उद्धाइओ, अंसिआलयखंभे आवडिओ वेगेणं एंतो, मओ जोतिसिएसु उववण्णो, तओ चइत्ता दिट्ठीविसाणं
SCRECIRCR5R
45
amRELD
15ES
%-59-