SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ मोक्ष चूणों. श्रीदश-15 दिओ जिइंदिओ, धिई जस्स अत्थि सो धिइमंतो, सोभणो पुरिसो पडिबुद्धो, पडिबुद्धस्स जीवित-सीलं जस्स भवति स पडिबुद्धजीवी, 'वैकालिक | सो एवंगुणो जीवइ संजमजीविएणं, तमेव जीवितमसारे माणुसत्तणे, धिईमंतो सप्पुरिसस्स जिइंदियस्स संजम जस्सेरिसा जोगा २ चूला दास जीबई संजमजीविएणं भणियं च, अणंतरजीवियफलोपदरिसणत्थं भण्णइ 'अप्पा खलु' अथवा सव्वदसवेयालियसत्थस्स धम्मप संसाइकस्स उवदेसस्स सव्वदुक्खावमोक्खणेण फलमिदामिति भण्णइ-'अप्पा खलु सययं रक्खियम्वो० ॥५१५।। इन्द्रवज्जो पजातिः, जो धम्मपसंसा १ धितिगुण २ संजम ३ जीवाभिगम ४ भिक्ख विसोहणा ५ धम्मत्थकाम ६ वयणविहि ७ यार ॥३७८॥ ही पणिधाण ८ विणये ९ हवति य भिक्खुभाव १० चूलियअज्झयणविनिव्वत्तिभंगो उवएससंजमो, जओ भणियं 'सो जीवई संजमजीविएणं', एवंगुण अप्पा, खलु विसे सणे तित्थकरणियकज्जकरणबद्धा परमभणिया कज्जकप्पणेहितो अ संजमप्पाणं विसेसयति, सययमिति आमहव्वयारोवणा मरणपज्जंतं सम्बकालं, रविवयम्वमिति परिपालनीयो, तस्स रक्खणोवाओ भण्णइ| 'सव्वेंदिएहिं सुसमाहिएहिं सोतचक्खुगंधफासरसाण सव्वाणि इंदियाणि सब्बे इंदिया, तेहिं सुटु समाहिएहिं विसयचयणेणं आयभावमकमन्तेण आरोवियाणि समाहियाणि य, एवंविहेहिं अरक्खणे पच्चवायोपदरिसणत्थं भण्णइ-'अरक्खिओ जाइपहं उवेई' ण रक्खिओ सो अरक्खिओ, 'जाइवहं उवेई' जाती-जणणं उत्पत्ति वधो-मरणं जाइ य वधो य जाइवहो, अक्खिओ जाइपहं जमणमरणमुवेइ, पढ़ति-'जाइपहं तं पुण संसारमग्गं चउरासीतिजाणीलक्खं परमगंभीरभयाणगमुवेइ, रक्खणगुणोववष्णणनिमित्तं समत्थफलोपदरिसणत्थं भण्णइ-'सुरक्खिओ सव्वदुहाण मुच्चई' सुटु सव्वपयत्तेण पावनियत्ताए SECOROSCA.C ॥३७॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy