SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ २ चूला ||३७७ || इति अहवसदस्य अत्थे, मण एव माणसो राएहिं कायवायमाणसेहिं जत्थ दुप्पणीयं प्रासेज्जा 'लत्थेव धीरो पडिसाहरिज्जा' 'तत्थे' ति तंमि चैव, कायवायमाणसावकासे, तंमि वा काले, न कालंतरेण, एवसद्दो उभयकारणे, धीरो पंडिओ, तवकरणसूरो वा, उज्झियपडिसंग्रहणं पडिसाहरणं, तं कायवाय दुप्पणीयादि तंमि चैव विराहितावकासे तंमि च काले पडिसाहरेज्जा, सनिदरिसणं सुहुमत्थो घेप्पत्ति निदरिसणं भण्णह-'आइन्नओ विप्प (त्त) मिवक्खलीणं' गुणेहिं जयविजयाईहिं आपूरिओ आइण्णो, सो पुण अस्सो जातिरेव आइण्णो, जत्थ कोइ जहाऽस्सो पडिसाहरइ पडिवज्जियओक्खित्तं खलिणं, ओखित्तमिति उच्छूढं, खघदेसमा गयं नातिकमइ, अहवा खिप्पं जं सारहिणा आकट्टियं. सारांहेणा ईसदवि खित्तं णातिकमद्द, अहवा खिप्पमिव खलियं, विप्पमिति सिग्यंति, वसद्दो उम्मे, बंभलोहमंडंसादयो हयवेगणिरुभगा खलिणं, जहा सो परमविणीओ आइण्णो सयमेव मुखिष्पं पडिवज्जर, आसावरिछंदेण, न खलिणवसेण पवत्त, तदभिप्पाईयं पडिवज्जर, एवं तव्वसेण वेगपडिसाहरणादि खलिणमेव पडिसाहरियं भवइ, जहा आइण्णो खिप्पं खलिणं पडिसाहरइ तहा काइयादि दुप्पणीयं कारण वाया अदु माणसेणति । काइयवाइयमाणसाण जोगाणं णिभ्रमण उवएसणसमुक्करिसतो भगवं अज्जसज्जंभवो सिस्सा आमंतऊण आणवेह - 'जस्सेरिसा जोगजिइंदियस्स ०' || ५१४ ॥ सिलोगो, सव्वं वा धम्मो मंगलाइयं उवएसजायं पज्जवलोगा उवदरिसित्ता भगवं सेज्जंभवसामी आणवइ, सकलदसवेयालिय सत्थोव एसत्थनियमिया 'जस्सेरिसा जोगजिइंदियस्त', जस्सेति अणिद्दिवस्स निद्देसेण जोगसंबंधं दरिसयति, 'एरिसा' इति पकारोवदरिसणं, एवं नियमियजोगा इति काइय वाइयमाणसियवावारो सद्दाइ विसयणिय संयम ॥३७७॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy