SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ CHECCA चूणौ. 8 ---- श्रीदश- सीदंतस्सऽवसेसीमदमुण्णीयते-'किं मे परो पासइ किंच अप्पा॥५१॥ इन्द्रवज्रा, कयकिच्चसेसेसु किं मे परो पस्सतीति, वैकालिकात अप्पगयमेव विचारणं, मे इति मम, पर इति अप्पगवइरित्तो, सो परो किं मम पामइ पमादजातं ? सपक्खो वा सिद्धंतविरुद्ध परपक्खो वा लोगविरुद्धं, 'किं च अप्पा' इति पमादबहुलत्तणेण जीवस्स किं मए निदाइपमाए नालोइयं जं इदाणिं कओवओगो २ चूला | पस्सामि, एवं किं परो अप्पा वा मम पासइ, १ 'किं वाऽहं खलियं न विवज्जयामि' किंसद्दो तहेव, वासदो विकप्पे, धम्मा द वस्सए जोगविकप्पेण, अहमिति अप्पणो निद्दसे, किंवा मम पमादगलितं बुद्धिखालतं, पुण विचालणं सम्भावत्थानाओ, सोऽहं किं ॥३७६॥ 2 अकरणीयं बुद्धिखलियं विवज्जयामि न-समायरामि, केई पढंति-किं वाऽहं तं खलियं न विवज्जयामि, तं किमहं संजमखलियं न परि हरामि', 'इच्चव सम्म अणुपासमाणों' इतिसद्दो उवप्पदरिसणे, किं कडं किच्चसेसं एवमादाणं अत्थाण उवप्पदरिसणे एवसद्दो अप्पगतकिरियाउपपदरिसणे, अवहारणत्थो वा, किमवधारयति ?, एवमेवं, ण अण्णहा, सम्ममिति तत्थ अणुपस्समाणो नाम पढम भगवया दिवच पच्छा बुद्धिपुच्वं पस्समाणो अणुपस्समाणो 'अणागतं णो पडिबंध कुज्जा' अणागतमिति आगामिए काले, 'णों' इति पार्डसेधे, सो इच्छियफललाभविग्यो तं असंजमपडिबंधं णो कुज्जा, इदाणि च एवं पुव्वावररत्ताइसु अप्पा परोवएसेण सम्मं समभिलोअमाणो-'जत्थेव पासे कइ दुप्पउत्तं०॥५१३ ॥ इन्द्रवज्रोपजातिः 'जत्थेव' जीम संजमखलणावगासे, एवसद्दो तदवगासावधारणेण कालांतरेण संचरणं कहमिति पदेण अंतरियं, पासे इति जत्थ पेक्खेज्जा, 'कई' इति कमि संजमठाणे, कि मे परो पस्सइ किं च अप्पा इति, सपरोभयदिढे दुपणीयसंजमजोगे विरोधेण पवत्तियं, आह-केण दुपणीयं, भण्णइ-'कारण वाया अदु माणसंणं' कारण इरियाऽसमितित्तणं. वायाए मासाए असमिति, मणसा अणुचिंतियाइ. अदु । *-04-%E0%A6 - ॥३७६॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy