SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ - श्रीदशवैकालिक चूर्णी. धर्मजागरिका २ चूला - ॥३७५॥ ---- भिक्ख' तं पुण अस्थायणेण अत्थप्पमईतो वा सुतं तस्स मग्गेणेति तस्स उबएसण, जे तत्थ भणियं तहा चरेज्जा, एवं मिक्ख भवह, सुयनाममेसेण स न बुज्झतित्ति विसेसो कीरइ, सुत्तस्स अत्थो जह आणवेति' तस्स सुत्तस्स मासकप्पादि सउस्सग्गापवादो गुरूहिं, ण सुविचिंतिओ (पण्णविओ) अत्थी जह आणवेति जहा करणीयमग्गं निरूवेइ, जम्हा 'वक्खाणओ विसेस पडिवज्जई' त्ति अत्थस्स मग्गेणेति सुयसूइएणेति, जओ सुत्तमग्गेणऽज्झइएण अत्थो पच्छा पवत्तइ तेण सुत्तविवित्तचरिया असीयणफलं चेति बितियचूलियाहिगारो, तत्थ विवित्तचरिया भणिया, असीयणं पुण जहा भणियं कालमणुवसमाणे नत्थि | मणुस्से इति । 'जो पुव्वरत्तावररत्तकाले० ॥ ५११ । इन्द्रवज्रोपजातिः, 'जो' इति अणिद्दिवस्स उद्देसो, रत्तीए पढमो जामो पुष्वरत्तो तमि जो अवररत्तो पच्छिमजामो तमि अवरत्ते, एवं अवरत्तो एगस्स रगारस्स अलक्खणिगो लोवो, एत्थ कालिकपहोत्ति कालो इति वयणं, धम्मजागरियाकालो इति, एतेसु भण्णइ खणलवपडियोधं पडुच्च सव्वकालसु पुव्वरत्तावररत्तकाले किं करणीयमिति, 'सारक्खइ अप्पगमप्पएणं' पाल यति, संसदस्स साभावो, अप्पगमेव कम्मभूमि] यं अप्पगिज्झेण कारगण, जहा अप्पाणं पातीकरोति, सारक्खणोवाओ पुण स इमो-जहुद्दिढकालपमाणं पडिसहतो एवं चिंतज्जा-'किं मे कडं' अवस्सकरणीयं जोएसु वारसविहस्स वा तवस्स जं कर्य लढमिति, किं मम कडं?, किंसदो अन्तगते विचारणे, मे इति अप्पणो णिसे, कडमिति निव्वत्तियं, 'किं च मे किच्चसेस' किमिति वा सद्दहितं सविकप्पं करणीयं विचारयति, किं करणीयं सेस जायंति उज्जमामि करणीयसेसे, एसा अत्याविचारणा, 'किं सक्कणिज्जं न समायरामि', बलाबलकालानुरूपं सकं वत्थु किमहं न समायरामि?, बलावलकालानुरूपं सकं वत्थु पमाददोसेण, जाव छड्डेऊण पमादं तमहं करोमि, पुष्वरत्वावररत्तकालेसु सारक्खणमप्पणो भणियं, - ॥३७५॥ -
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy