________________
"
..
विहारविधि:
श्रीदशचैकालिक चूर्णी. २चूला
La
-%-%
॥३७४॥
AE%a4 %
गरकाले पासत्थादयो संकिलिट्ठा णासीति, अतो अणागतमिदं परामस्सइ, संवासपराधीणं चरित्तधारणमिदं तमुद्दिट्ट, अप्पणो | णिच्छयबलाहाणत्थमुण्णायते-'ण या लभेज्जा निउणं सहायं ॥२०९|| सिलोगो, 'णे' ति पडिसेहे वट्टइ, णकाराणंतरो | चकार इति जइसद्दस्स अत्थे, 'लाभज्जत्ति' पावेज्ज, जइ न लभेज्जा, किं जइ न लभेज्जत्ति ?, निउणं-सहाय, आह-केणाहिक', | भण्णइ--संजमगुणाहिक, संजमगुणसमं वा, जो अप्पाओ संजमगुणेहिं अहिको समोवा, तविहगुणाहिकं जइ ण लभेज्जा गुणाओ संजमओवा जोय गुणेहिं हेऊभूएहिं समभावगतो तविहं वा जइ(न)लभेज्जा गुणेहिं तं समंवा तओ'एकोऽवि पावाइं विवज्जयंतो' 'एग' इति असहाओ, अविरुद्दी संभावणे, अवि जोऽचालणीयसंभावियगुणो सो एकोऽवि, पातयतीति पावं, तं पुण अणंताणि, | विवज्जयंतो-परिहरंतोत्ति 'दिहरेज्जत्ति' अपडिबद्धो .जहोवएसं गामनगरादिसु, किन्तु 'कामेसु असज्जमाणों' कामा-इत्थीविसया, तग्गहणेण भोगावि फरिसरसरूवगंधावि सूइया, तेसु असज्जमाणो संग: अगच्छमाणो, विहरेज्जत्तिउवएसवयणं, कामेसु असज्जमाणोत्ति विहरणमुवएसाणंतरकालनियमणत्थमिदमुच्यते-'संवच्छरं वाघि परं पमाण ॥५१०॥ सिलोगो, | संवच्छरं इति कालपरिमाणं भण्णइ, स नेह संबन्झइ, किन्तु वरिसारत्तं चाउम्मासियं, स एव जेटुग्गहो, तं संवच्छर, वासद्दो
पुव्वभाणियविवित्तचरियसमुच्चये, अविसद्दो संभावणे, कारणे आच्छितब्बति एवं संभावयति, परमिति परसद्दो उकरिसे बट्टइ, | एतं भडिकं पमाणं, एत्तितं कालं वसिऊण बितियं च तो अणंतरं, चसद्देण बितियामिति, जो भणियं-"तं दुगुणं दुगुणे परिहरंता
वट्टई" वितियं तइयं च परिहरिऊण चउत्थो होज्जा, एवं जे अभिक्खणदरिसणसिणेहादि दोसा ते परिहरिया भवंति, अओ न | वसेज्जति उवएसवयणं, एयस्स नियमणत्थं दसज्झयणभणितस्स सबस्स अकलुसणस्थं भण्णइ-'सुत्तस्स मग्गेण चरिज्ज
॥३७४॥
a
e
%