________________
CRE
-
-
श्रीदशवैकालिक चूर्णी. २ चूला
जो आगामीकालपाणिं संपतिकालविसओ, आगामीकालियपडियरणपडिसेहने एव, न पडिण्णवेज्जा, जहा मम इह पर गृहिवैया. वरिसारत्तो भबिस्सइ, ममेव दायव्वाणि, अण्णस्स(मा)देह, किं पुणण पडिनविज्जत्ति?, सयणासणाई सज्जं निसेज्जं तह भत्त-कृत्यनिषेधः पाणं' सयणं संथारयादि, आसणं पीढगादि, सेज्जा सज्झायादी भूमि, 'तहे' ति तेण पगारेण, न पडिन्नविज्जति जहा सुए परे ।
भत्तं-ओदणादी पाणं-चउत्थरसियादी, तं एतियं कालं परिमाणं वएज्जा तहत्ति वदेज्जा, एयं पडिवनयं ममत्तेण, अतो सव्वहा १। 'गामे कुले वा नगरे च देसे ममत्तभावं न कहिंचि कज्जा, तत्थ कुलसमुदायोगामो, कुलमेगं कुटुं, महामणुस्ससंपरिग्गहो
पंडियसमवाओ नगर, विसयस्स किंचि मंडलं देसो, एतेसु जहुद्दिद्वेसु मम इति भावं न कुज्जा, 'कहिंची ति विसयहरिसरागादिसु सव्वेसु, किंबहुणा?, धम्मोवकरणेसुवि जा सा मुच्छा(सोपरिग्गहो वुत्तो महेसिणा, ममत्तनिवारणं अणंतरसुत्ते भणियं,इमंपि ममत्तनिवारणत्थमेव भण्णइ-'गिहिणो वेआवडियं न कुज्जा५०८॥ गिह-पुत्तदारं तं जस्स अत्थि सो गिही, एगवयणं जातीअत्थमवदिस्सति, तस्स गिहिणो 'वेयावडियं न कुज्जा' वेयावडियं नाम तथाऽऽदरकरणं, तेसिं वा पतिजणणं, उपकारकं असंजमाणुमोदणं ण कुज्जा, 'अभिवायणा वंदण पूयणं चेव' वयणेण नमोकाराइकरणं अभिवायणं, सिरप्पणामादि वंदणं, | वत्थादिदाणं पूयणं, एताणि असंजमाणुमोदणाणिण कुज्जा, जहा गिहीणं एताणि अकरणीयाणि, तहा सपक्खेऽवि 'असंकिलिदुहिं समं वसेज्जा' गिहिवेयावडियादिरागदोसविवाहितपरिणामा संकिलिट्ठा, तहा भूते परिहरिऊण असंकिलेद्वेहिं वसेज्जा, संपरिहारी संवसेज्जा, तेहिं संवासो चरित्ताणुपरोधकरेत्ति मण्णइ-'मुणी चरित्तस्त जओ न हाणी' मुणी-साहू चरितं. मूलगुणा तस्स, जओ हेऊतो तं न उवहम्मइ तविधेहिं असकिलिदेहिं सह बसियव्वं, अणागतकालीयमिदं सुत्तं, जओ तित्थ-1
॥३७॥
-04-141%
-कबर
डेहिं समं वसा ताण असंजमाणुमोदणाणण प्रयणं चेव' वयणेण नमोकारादरकरणं, तेसिं वा पतिपणे जाती