________________
%%
C4
स्वादि
श्रीदश- एवं अट्ठ भंगा, तत्थ पढमो भंगो पसत्थो, सेसे निवारेऊण गहणं, गमणं वा, एवं जई जएज्जा, आइन्नोमाणविवज्जणा, वियडस्स
अमद्यमांवैकालिका संग पाङ्गणे य णियमेण कुच्छिया वमणे सदोसा इति तदुपदरिसणथमिदमुण्णीयते-'अमज्जमंसासि अमच्छरीआं ॥५०६॥
साशिचूर्णी
| सिलोगो, चंडवं जो जातिमयणीयं मयकारि वा मज्ज-महुसीधुपसण्णादो, प्राणिनां सरीरावयवो मांस, तं पुण जलथलखहचराणं २ चूला
सत्ताणं, तमुभयं जो भुंजइ सो मज्जमसासि, अकारेण पडिसेहो कीरइ, अमज्जमंसासिणा भवितव्वं, मच्छरो-कोहो सोऽवि से म
ज्जपाणे संभवइ, विणावि महुमज्जेण अमच्छरी भवेज्जा वक्कसेस, विकृति विगति वा ण विगति णिविगति, मज्जमंसा पुण ॥३७२॥ | विगती, तदनुसारेण सेसविगइओ नियमिज्जंति, 'अभिक्खणं निविगइंगया ये ति अप्पो कालविसेसो अभिक्खणमिति, आभि
| क्खणं णिब्बिययं करणीयं, जहा मज्जमसाणं अच्चंतपडिसेधो(न)तहा बीयाणं, केई पढंति-'अभिक्खणं णिव्वितीया जोगो पडिवज्जियनो' इति, अभिक्खणं काउस्सग्गकारी, काउसग्गे ठियस्स कम्मनिज्जरा भवइ, गमणागमणविहाराईसु अभिक्खणं काउसग्गे 'सऊसियं नीससियं' पढियव्वा वाया, तहा 'सज्झायजोगे पयतो भवेज्ज' वायणादि बज्झो सज्झाओ तस्स जे विहाणं आयंबिलाइजोगो तंमि वा जो उज्जमे एस जोगो, तत्थ पयत्तेण भावियब्वं, भवेज्जा इति अंतदीवगं सव्वेहिं अभिसंबज्झते, अमज्जमंसासी भवेज्जा एवमादि, आह-णणु पिंडेसणाए भणियं 'बहुअद्वियं पांग्गलं आणिमिसं वा बहुकंटकं", आयरिओ
आह-तत्थ बहुआट्ठयं णिसिद्धमितिऽत्थ सव्वं णिसिद्धं, इमं उस्सगं सुत्तं, तं तु कारणीय, जदा कारणे गहणं तदा पडिसाडिहा परिहरणत्थं सुत्तं घेत्तव्वं-न बहुपडि अट्ठि)यामिति, मज्जं पातुकामस्स पीए य सज्झायादि परिहाणि, इमसिं च अकारणे सेवानिसहण
४॥३२॥ राणिमित्तं भण्णइ- 'ण पडिन्न विज्जा सयणःसणाई.' ॥ ५०७॥ सिलोगो, णकारो पडिसेधे वट्टइ, पडिन्नवणं पडिसेहणमिति,
%
BE%a5
5549
%