SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ अनिकेतवासादि श्रीदशवैकालिक चूर्णी २चूला ॥३७॥ | विवज्जणा, तुसद्दो अणिएयवासादि चरिया विसेसेइ, अणुकरिसणत्थो, सव्वावि एसा 'विहारचरियाईसिणं पसत्था' विहरणं विहारो, सो य मासकप्पाइ, तस्स विहारस्स चरणं विहारचरिया, 'इसिणं पसत्था' इति रिसिओ-गणहरादयो तेसिं भगवंताणं चरिया पसत्था कहिया पसंसिया वा, एवमायरंतोऽवि सयं भवातत्ति, इसिणं पसथात्ति' विग्गहें समासए भवइ, तदिह नत्थि, विहारचरियाविसेसोपदरिसणमुवदिस्सते-'आइण्णो (पणओ०) ॥ ५०५॥ इन्द्रवज्जा, 'आइण्ण' मिति अञ्चत्थं आइन्न, तं पुण रायकुलसंखडिमाइ, तत्थ महाजणविमद्दो पविसमाणस्स हत्थपादादिलूसणभाणभेदाई दोसा, उक्कट्ठगमणा इंदिये दायगस्स सोहेइत्ति, ओमाणविववज्जणं नाम अवमं-ऊणं अवमाणं ओमो वा मोणा जत्थ संभवइ तं ओमाणं, एत्थ य पुण सपक्षेण असंजतादिणा परपक्षण वा चरगादीणं बहूणं पविसमाणाणं दायब्वामिति तमेव भिक्खादाणं ऊणीकरेइ दायारो ओमाणं, कओ दाहं ?, अन्ने भण्णंतिअहमाणं वा भवइ, अओ तस्स विवज्जणं, चसद्देण विहारचरिया इति अणुकरिसिज्जइ, उस्सण्णसद्दो पायोवित्तीए वइ, जहा'देवा ओसण्णं सातं वेदणं वेदेति' दिट्ठाहडं जं जत्थ उवयोगो कीरइ, तिआइघरंतराओ परतो, णाणिसि(दि)हाभिहडकरणं, एवं ओसणं दिट्ठाइडभत्तपाणं गेण्हिज्जचि, 'संसठ्ठकप्पेण चारज्ज भिक्खू संघटुं संगुर्दु ईसिहत्थमचादि कप्पोऽवि संसहविधी तेण संसट्ठकप्पेण संगढविधिणा चज्ज, एस उवएसो, संसद्वमेव रिसेसिज्जइ-तज्जायट्ठ जई जएज्जा' 'राज्जाय' मिति तस्स जायंति तज्जाती जातसद्दो सजानीयभेदपकारवाचको, तज्जातं नः जहा आमगोरसस्स एव(कूरी,तज्जाओ ऊसणस्स कुसणमेव, एवं सिणगुलकट्टराइसुवि, तत्थ असंसढे पच्छाकम्मपुरेकम्माइ दोसा हवेज्जा, अथ संसट्टे संसज्जिमदोसा, असंसट्ठमवि तज्जातसंसट्ठ चरेज्जा, जतीति साधू, जएज्जत्ति, एवं भंगा अणुकरिसिज्जति, तं०-संसट्ठो हत्थो संसट्ठो मत्तो सेसं दव्वं, ||३७१॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy