SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीदशकालिक चूर्णी. २चूला ॥३७०॥ POSSACROSSAGAMANG आयारो-मूलगुणो परकमो-चलं, आयारधारणे सेमत्थं, आयारे परक्कमो जस्स अत्थि सो आयारपरकमवान्, ननु लोए कए आयार अनिकेतपरिक्कमो साधुरेव, तेण आयारपरकमण संवरसमाधिबहुलेण, संवरो इंदियसंवरो णोइंदियसंवरो य, 'संवरसमाहिबहुलेण' वासादि | संवरे समाहाणं तओ अवकप्पणं बहु लाति-बहुँ गिण्हइ, संवरे समाहि बहुं पडिवज्जइ, संवरसमाधिबहुले, तेण संवरसमाधिबहु लेण किं करायमिति भण्णाति-'चरिआ गुणाअ नियमा अ हुंति साहूण दहव्वा' चरिया चरित्तमेव, मूलुत्तरगुणसमुदायो | गुणा तेसिं सारक्खणीनीमत्तं भावणाओ नियमा-पडिमादयो अभिग्गहविससा ददुब्वा इति भणिहामि, उसद्दी चरियानियमा-|| अंगभेदविकप्पणत्थं होति दट्ठश्वोत्ति, संभवतीति, साधुणा एस तृतीया, तेण आयारपरक्कमवया संवरसमाधिबहुलेण चरिया णियमा गुणा साहुणा अभिक्खणं आलोएऊण विन्नाणेण जाणियब्वा, जहोवएसं च कायव्वा, तेण आयारपरक्कमवया संवरसमा-| धिबहुलेण साहुणा चरिया गुणा णिययं दट्ठन्वा इति, सिं चरियानियमागुणाणं विसेसेणोपदारसणस्थमिदमुपदिसति'अनिएअगसो समुआण॥५०४ ।। वृत्तं, 'अणिएयवासोति 'समुदाणचरित' तिपदं एवमादि, पदत्थो अयं| अणिएयवासात्ति निकेत-वरं तमिण वसियचं, उज्जाणाइवासिणा होय, अणियवासो वा अनिययवासो. निच्चं एगते न वसियव्वं, समुदाणचरिया इति मज्जादाए उग्गमितं तमेगीभावेणमुवणीयामति समुदाणं, तस्स विसुद्धस्स चरणं समुदाणचरिया, | उंछं दुविहं-दव्वओ भावओ य, दब्बओतावसाईण जं तो, पुव्वपच्छासंथवादीहिं ण उप्पाइयामिति भावओ, अन्नायं उछं पइरिकं ॥३७॥ विवित्तं भण्णइ,दव्वे जं विजणं भावे रागाइ विरहितं, सपक्खपरपक्खे माणवज्जियंवा, तब्भावो परिकयाओ, पहाणमुवही जे एगवत्थपरिच्चाए एवमादि, भावओ अप्पं कोहादिवारणं सपक्खपरपक्खे गतं, कोहाविद्धस्स भंडणं कलहो, तस्स विविधा वज्जणा कलह में आलोएउप विना साधुणा एस तृतीय सण दडव्या इति भणिहा
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy