SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 4% श्रीदशवैकालिक चूणों २चूला % ॥३६९॥ मेव अप्पा दायब्वे' प्रतीपं श्रोतं प्रतिश्रोतं, जे पाणियस्स थलं प्रति गमनं, तं पुण न साभावित, देवतादिनियोगेण होज्जा, आचारजहा तं असकं एवं सद्दादीण विसयाण पडिलोमा प्रवृत्तिः दुक्करा, पडिसोये लई लक्खो जहा ईसत्थं उसु सिक्षतो, सुशिक्षिता पराक्रमादि | सुसहमवि वालादीयं लक्षं लभते, तहा कामसुहभावणाभाविए लोगे तप्पारच्चागेण संजमलक्खं लब्भइ, सो पडिसोयलद्धलक्खे. ण पुणो पुणो णियामिज्जा, पडिसोयमेव अप्पा दायब्वो, इह पडिसोतो रागविणयं, एवसद्दो अवधारण, तमवधारेइ, जहाण अण्णहा, | अप्पा इति सो एस अहिकयो, 'दायव्यो' इति पबत्तेतब्बो दायब्बो, णिव्वाणगमणारुहो 'भविउकामो' होउकामो तेण होउकामेण, 15 पडिसोयं अप्पा दायब्वो, एतस्सेव उदाहरणस्स विससेण णिरंभणत्थं भण्णइ-'अणुसोअसुहो लोओ०॥५०२।। सिलोगो. | अणुसोयं पुन्ववणियं, तं जस्स सुभं जहा पाणियस्सान्नेणाभिपस्सवं सुहं एवं सद्दादीवि संगो सुहोलोगस्स, सोयसुहो लोगो, एताओवि वरो, तहा अणुसोतसुहमुच्छिओ लोगो पवत्तमाणो संसारे निवडइ, संसारकारणविवरीतो 'पडिसोओ आसवो सुविहियाणं' पडिसोयगमणमिव दुक्कर, संसारे विसयभावियस्स विसयविनियत्तणं, आसवो नाम इंदियजओ, सोभणं विधाणं जेसिं ते सुविहिया तेसि, विसयविरत्ताणं सुविहियाणं आसवो पडिसोओत्ति, उभयफलनिदरिसणत्थं अणुसोमो संसारो तहा अणुसोतसुहमुच्छिओ लोगो पवत्तमाणो संसारे निवडइ, संसारकारणं सद्दादयो अणुसोता इति कारण कारणोवयारो, तविवरीयकारणे य पुण पडिसोश्रो, | तस्स निग्घाडो, जहा पडिलोमं गच्छतो ण पाडिज्जइ पायाले णदीसोएण तहेव सद्दादिसु अमुच्छिओ संसारपायाले ण पडइ.16॥३६९॥ संसारस्थितिमोक्खस्स य कारणमुद्दसेण भणियं । इदाणिं विमुत्तिकारणोवदरिसणथमिदमुच्यते ‘एवं (तम्हा) आयारपरकमेण॥५०३ ॥ गाथा, एवसदो पकारोवदरिसणे, संसारपडिकूलायरणेण विमुत्तिभावं दरिसेइ, तं पुण आयारपरक्कमेणं, % गणं मुविहिसारकारण सा पाडिज्जइ पाविमुत्तिकारणावरणेण विद्या % %2-%
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy