________________
चूर्णी.
श्रीदशसकललोकालोकावभासकं केवलशब्देनाभिधीयते, केवलं, नपुंसकविवक्षायां सु, अतोऽम् (पा० ७-१-२४) इत्यम्भावः, केवल
अनुश्रोतः वैकालिका
प्रतिश्रोतसी |मस्यास्तीति 'अत इनिठना' विति (पा०५-२-११५) इनि प्रत्ययः सुपलुक् 'यस्येति (पा० ६-४-१४८) अकारलोपः, परग-15dard
मनं, केवलिना 'कर्तृकरणयो' रिति (पा०२-३-१८) तृतीया, तस्या एकवचनं टा, अनुबन्धलोपः, परगमनं केवलिना, अतस्तेन २चूला
भगवता, शास्त्रगौरवसमुत्पादनार्थ, भाषितं-अभिहितं व्याख्यातमिति, न केणइ तव्वत्तेणं पुण्णसमुप्पायणत्थमिति, 'जं सुणित्तु'की,
चूलियत्थवित्थर, सोऊण 'सपुण्णाणं' सह पुनेण सपुनो तं सपुग्नं, पुनाति सोधयतीति पुण्णं, सो सइ तम्मि सम्मदंसणाइ 'धम्मे ॥३६८॥ उप्पज्जए मई तम्मि चरित्तधम्मे य उप्पज्जइ-संभवति मती-चित्तमेव, तं सद्धाजणणं चूलियासुयनाणं (सुणित्तु ) सपुत्राणमेव
विसेसेण चरित्तधम्मे मती भवति, परिण्णा पढमासिलोगेण भाणिया, चूलियासुयं केवलिभासियं पवक्खामि, अहिणवधम्मस्स सद्धा| जणणत्थं, तत्थ चरियागुणा य नियमा णेगे भाणियबा, एवं तु सुहुमत्थपाडपायणमिति निदरिसणत्थं ताव इमं भण्णइ| 'अणुसोअपट्टि' ॥ ५०१ ॥ गाथा सूत्रं, तत्थ अणुसद्दो पच्छाभावे, सोतमिति पाणियस्स निण्णपदेसाभिसप्पणं, सोतो
पाणियस्स निण्णपदे गमणपवत्ते जं तत्थ पडियं कहाइ तंनिसितं से सोयमणुगच्छतीति अणुसोतपट्टिए, एवं अणुसोयपट्टियत्ति | सव्वलोए एत्थ ददुव्वो, अणुसोयपडित इव जहा कट्ठादीणं नदिपट्टियाणं निन्नपएसपट्टिए तब्बेगाहयाणं, अणुस्सोए लोए अणुकूले पच्चणुसुहगमणं, एवं बहु सोऊण, सोवि बहुजणो, जेण संजएहितो असंजता अणंतगुणा, जहा तेसिं पाणियवगाहिया
॥३६८॥ | णं महावहणं तहा बहुजणस्सवि सद्दफरिसरसरूवगंधअनुगयाणं अणादिविसयाणुकूलपवणणेणाणुसोतवेगण संसारमहापायालपडणमेव अणुसोयपद्विओ बहुजणो, तंमि अणुसोयपद्विअवहजणमि किं करणीयमिति ? 'पडिसोअलद्धलक्खेर्ण पडिसोय-1
SAA-%-04-
2447