________________
य
चूणौ.
जिणवयणमहिहिज्जासि' तिगुत्तिगुत्तो जिणस्स भगवतो तित्थकरस्स वयण-उवदेसणं जिणवयणमधिट्ठए, अहिट्ठयतिला उपक्रमः
तं तत्थ अवस्थाणं करेइ, अहिट्ठए इति सूत्रकारस्य उवएसवयणं, तिबेमिसहो पुव्यववियत्थो. नया तहेव ।। संजमाघातपाडवाय
दाणथं अट्ठारसत्थ पडिलहे । जिणवयणोवत्थाणं च होइ रइववपिंडत्थो ।।१॥ रतिवक्कचुण्णी सम्मत्ता॥ २ चूला
धम्मे१ धितिमओ२ खुड्डियायारावस्थितस्स३ विदितछकायाव त्थियस्स४ एसपियपिंडधारियसरीरस्स५ समत्तायारवत्थियस्स६
वयणविभागकुसलस्स७पणिहितजोगजुत्तस्सदविणीयस्स९दसमज्झयणस्स समणसयलभिक्खभावस्स१०विसेसथिरीकरणत्थं च उत्तर ॥३६७॥
तंत व दिटुं चूलितादुतं, रतिवकचूलिया य तत्थ धम्मे थिरीकरणत्थं रतिवकणामायणे पढमचूलिया भणिया । विवित्तचारयाउपदेसत्था वितियचूला भण्णह, तीसे पढमपओ सकिण्णतणे चूला इति णाम, एएण अणुकमणागतं वितियाप चूलियज्झयण, तस्स इमा उँ उवघातनिज्जुत्ती, पढमगाथा, तं-'अहिगारो पुचुत्तो०॥ ९३ ॥ गाथा, जं तस्स वत्थुस्स अगीकरण, सा।
पुण चउब्बिहो नामादि, इहावि तहेव माणियब्बो, तंमि परूविये तओ 'वितिए चलियज्झयणे' सेसाणं नामाइणं निदेसाईण च। 1'दाराण अहक्कम फासणा होंति' अहकममिति जो जो अणुक्कमो तेण, फासणमिति जतसिं दाराणं अर्थेन स्पर्शन, गती नाम:
निफण्णो, दो सुत्तफासियगाहाओ सुत्ते चेव भणिहिंति, एतेण पुणा ओघाइएण इममि चूलियज्झयणे पढमसुत्तमागते, तजहाMI'लिशं तु पवक्खामि ॥ ५००॥ सिलोगो, तत्थ अप्पचूला चलिया. सा पुण सिहा चउब्विहा अनतरेऽज्झपण चन
॥३६७॥ Pाभिया, तुसहो भावचूलं विसेसेइ, तं पगरिसेण वक्खामि पवक्खामि. 'श्र श्रवणे' धातः, अस्य धातोः नपुंसके भावे क्तप्रत्ययः ।
अनुबन्धलोपः, आद् गुणः (पा० ६-१-८७) प्रतिषेध०, श्रूयते इति श्रुतं, तं पुण सुतनाणं केवलिभासित, प्रतिविशिष्टतमं ज्ञानं