________________
G4
उपसंहारः
चूणौँ
4-04-04-04-
श्रीदश
ती जोइओ सुरक्खिओ, तहा नियमिओ सबदुहाणं सारीरमाणसाणं मुच्चतीति, स सम्बदुक्खरहिओ णिव्वाणमणुत्तरं संतिमुवेति,
1 इतिसद्दो अज्झयणपरिसमत्तीए, बेमि तित्थगरवयणाणुगरिसणे । बितियचूलियज्झयणमेवं सम्मत्तम् ॥२॥ २चूला
॥विवित्तचरिआ चुला समत्ता॥ चरिया य परिविवित्ता असीयणं जो य तस्स फललाभो । एते विसेसभणिया पिंडत्था चूलियज्झयणे ॥१॥ ॥३७९॥
सयलदसवेयालियस्स अत्योवदरिसणथं तु । जं आदिओं उद्दिढं 'जेण व जं वा पडुच्चेइ' ॥२॥ सुत्तकारगस्स पडिणिरस्सणणिमित्तं इमा णिज्जुत्ती गाहा भणिया-'छहिं मासेहिं अधीतं' गाथा, 'छहिं' ति परिमाणसद्दे 'मासेहिं ति कालपरिसंखाणं, तेहिं छहि मासेहिं धीत-एत्तिएण कालेण पढिय, अज्झयणसद्दो सम्बंमि दस (बे) यालिए वट्टइ, अहवा अज्झयणमिदं तुजं इमं अपच्छिमं चूलियज्झयणं, एयंमि आणुपुब्बीए अधीते सकलं सत्थं अधीतं भवति, 'अज्जमणगेणं' अज्जसहो सामीपज्जायवयणो, मणओ पुब्वभाणिओ, तेण एत्तिउवेओ छम्मासपरियाओ अह कालगओ, अहसदो अज्झयणाणंतरं, 'कालगओ समाधीए' जीवनकालो जस्स गतो समाहीएत्ति, जहा तेण एत्तिएण चेव आराहणा भण्णतित्ति । ग्रन्थाग्रं ७९७० (७५७६)॥
RRORS-ॐ
॥३७९॥