SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ कन. श्रीदश-11वादी य सिलोगा भणिता, जं पुण इमं न मे दुक्खं चिरकालोवठ्ठायी भविस्सहात्ति आलंवणं. तदपदेशार्थ इदमारभ्यते-'इमस्स ताटा अवधावैकालिक| नेरइअस्स०॥४९६॥वृत्तं, इमस्स'त्ति अप्पणो अप्पनिद्देसो, तासद्दो अवधारणे, इमस्स ताव किमुत बहूणं संसारीण?, 'नेरइअस्स|PI का वनफलं चूर्णी. दाजंतणो' ति, जहा अहमेव नेरइएसूववन्नो तस्स दुक्खाणि नरओवमाणि दुक्खेहिं वा तप्पायोग्गेहिं मरणमुवीतस्स दुहावी२ चूला तस्स निमेसमेत्तमवि नस्थि सुहमतिकिलसवत्तिणो, तहचव तस्स पलिओवमद्वितीएमूववनस्स तप्पभूओ कालो तहावि सहिज्जइ, किं बहुणा, तओवि पभूततरं सागरोवमं, किपुण-किंमंगंतु, अहवा अरइमन्तआमंतणं, संजमे अरइसमावन अप्पाणमामन्त्रयति, ॥३६५॥ थिरीकरेइ य, 'मज्झ' इति ममं 'इमं' इति जं अरतीमयं अप्पणो पच्चक्खेण 'मणोदुह' मिति मणोमयमेव, न सारीरदुक्खाणुगयं, ओहाणुप्पेहिस्स चित्तथिरीकरणालंबणत्थमिदमुपदिस्सते-'न मे चिरं दुक्खमिणं भविस्सइ० ॥ ४९७ ॥ वृत्तं, 'न' इति पडिसेधे, 'मे' इति अप्पणो निद्देसे, न ममं चिरं-दहिकालं, दुक्खमिति संजमे अरइसमुप्पत्तिमयं, भविस्सतीति आगामिकाल| निसो, ते एयं ममं संजमे अरइमयं दुक्खं न चिरकाली मिणं' ति निमित्तं चं अहं संजमाओऽवसप्पितुं ववसामि, 'असासया भोगपिवास जंतुणों' इमस्स मम जीवस्स, 'ण चे (मे) सरीरेण इमेणऽविस्सई' त्ति, एत्थ काकू गम्मो, जइसदस्स अत्थो जइ दुक्खमिण इमेण उप्पाइयेण सरीरेण न अवगच्छिज्जइ, परगमनं पज्जाओ अन्तगमणं, तं पुण जीवस्स पज्जाओ मरणमेव, जइ इमेण सरीरेण तस्स अरइदुक्खस्स अन्तो न कन्जिहिति तहात कित्तियमेव पुरिसाउमिति तदन्ते अरतीदुक्खस्स ॥३६५॥ का अन्त एवेति अरतिमहियासेज्जा सरीरत्ति, एवमिदं सव्वं जाणिऊण रमेज्जा तम्हा परियाए पंडिते, संजमे रहनिमित्तं आठवां|तरमुवाहियस्स सुद्धस्सालंबणस्स फलोपदरिसणस्थमिदमुच्यते-'जस्सेवमप्पा उ हविज्ज निच्छिओ'।।४९८॥ वृत्तं, जस्तेति | - - -
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy