SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ. रतिवाक्ये ॥३६४॥ अकित्ती, अकित्ती जहाणुरूवभूमिभागऽगुणवयणं, जसो अणुमुहं, परेण अ गुणसंकित्तणं कित्ती तं, जसकित्तिविसेसो, किंच'दुण्णामगोत्तं च पिहुच्जणमि' कुच्छितं नाम दुष्णाम पुराणादिकं जोणियमारूढो तं गूयइ-अवस्स णीयजातीओ विति, दुसहो कुच्छित्थे पत्तो, उभयगामी विसिट्ठनाणविरहिओ सामन्नजणवओ पिहुजणो, एते अधम्मादयो उद्भावियस्स पिहुजणेण दोसा संभाविज्जति, किं पुण उत्तमजणे, तस्स दोसदुसियस्स धम्माओ परिन्भट्ठम्स सरीरसुहदारासरण मूढस्स विसेसेण पाणातिवायअधम्मसेविणो 'संभिन्न वित्तस्स' सरीरसीलं सामयभिष्णं, चसदो पुव्वनिद्दिकारणसमुच्चये, तस्स धम्मपरिच्चत्तस्स, अहम्मू| सेविणो, समवलंबितसंभिन्नचारित्तस्स य रयणापभिइसु कम्मसंभारगरुययाए अहो गमणमिति द्विओगती, अयं च समणधम्मो परिच्चागे अहम्माय, अजसाकित्तीदुन्नामगोयदुग्गइगमणेहिंतो पावयरो पच्चवाओत्ति, तन्भासणत्थमुन्नीयते 'भुंजित्तु भोगाई ०" ||४९५॥ वृत्तं भुंजितु - अन्भवहरणादिणा उवजीविऊण, दाराभरणभायणाच्छादणादीणि मांत्तव्वाणि मोगाणि, तो दाणदायादग्गिरायाइणं एकदव्वाभिनिविद्वाणं बलात्कारेण 'पसज्झचेअसा' णाम जाणतोऽवि विवागं छिन्नालमरालो इव घायसहणं काउं वेगेण गासभवणमिव चेअसा तस्स अणुरूवं तहाविहं करेऊण कडुअपुण्ण मसंजमं तेसु च जाणिऊण बहुं, मरणसमए गई च गच्छेज्जा, अणभिज्झियं गतिं च नरगादि एतेण सीलेण गच्छेज्जा, अभिलासो-अभिज्झि सो जत्थ समुप्पण्णो तं अभिज्झितं, अणाभिलसितमणभिप्पेयं गई च गच्छे, तस्स माइणो 'बोधी य से नो सुलहा पुणो पुणो' अरहंतस्स धम्मस्स उवलद्धी बोधी, सासे णो सुलभा, चसदेणं अणभिज्झिअगतिगमणादि संसूयणं, पुणो पुणो इति न केवलमणंतरभवे, किन्तु, भवसएसुवि, जाणि ओहाणुप्पेहिमतिथिरीकरणत्थमहारस एयाणि दुस्समाए दुप्पजीविमाणि समास ओऽभिहिताणि तेसिं वित्थरणभया 'जयाय चयइ धम्मं 'ए अवधावनफलं ॥३६४।।
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy