________________
अवधा
वनफलं
चूणौं
श्रीदश
रताणं मुहं अस्याण दुक्खं जाणिऊण इह भवे चैव परभवपरिहारिया धम्मे रई करणीयति । तदस्थमवमुपदिसति-'धम्माउ भटुं| वैकालिक |सिरिओ०॥४९॥ वृत्तं, दसविहो साहुधम्मो पुववण्णिओ, तं उभयधम्माओ भट्ट, सिरी लग्छी सोमा वा, सा पुण जा समण
मावाणुरूवा सामण्णसिरी ताए परिभट्ठ, सिरिओऽववेयं तं धम्मसिरीपरिच्चत्तं, सिरिविरहे एस दिढतो-'जन्मग्गिविज्झाअमिरतिवाक्ये वऽप्पतेभं' जहा मथसहे सुसमीहासमुदये वसारुहिरमहुघयाइहिं हुयमाणो अग्गी संभवदित्तिओ आहितं दिप्पड़, हवणावसाणे
परिविज्झाणेसु अंगारावत्थो अप्पतेयो भवति,एवं ओहाविओ समणधम्मपरिच्चत्तो अप्पतेओ भवइ,अओ तमेवंविधं संत'हीलयंति
णं दुब्विाहअं कुसीला' ही इति लज्जा, लज्जं वयंति हीलंति-हेपयंति, विहिओ णाम उप्पाइओ, सो सिरिऽववेयो हीलपाय ॥३६३॥
उप्पाइओ, दुठु विहिरो, किं तेण उप्पातितेण? जो एवं निन्दाभायणं, तमेवंविधं संतं हीलयंति णं, तमेवं गयं हलिति, कुच्छियसील कुसीलं, जहा कोइ पयावहीणो हीलिज्जइत्ति, निदारिसणं 'दादुड घोरविसं व नागं' अग्गदंते परियस्स गतो दसणविसेसो दाढा, ता य अवणीया जस्स सो दाढुड्ढिओ तं, घोरं विसं जस्स सौ घोरविसो, जहा घोरविसं अहितुंडिगादि समडिआ VIL.विसादाढं, वासद्दो उवमारूवस्स इवसहस्स अत्थे, जहा घोरविसं उत्तरकालमुड्डियदाढं निव्विसोऽयमिति जणो परिभवइ नाग, णागो दणाम सप्पो, तं दुविहि कुसीले समणधम्मपच्चोगालितं दुब्वयणेहिं हीति, ओहाइयस्स इह भवे लज्जणादोसो भणिओ । &ाइदाणिं इह भवे परस्थ याणगदोससंभावणत्थं उण्णीयते, जहा-'इहेवऽधम्मो अयसो अकित्ती० ॥ ४९४ ॥ वृत्तं, इह इमंमि मामणुस्समवे, एवसद्दो अवधारणे, एवं अवधारयति-अच्छउ ताव परलोगो, इव दोसो अहम्मो अयसो अकित्ती, जं समणधम्मप
रिच्चत्तो छकायारंभेण अपुनमायइ-स्यए, अधम्मो-सामण्णपरिच्चागो अयसो य, से जहा समणभूतपुत्वोः इति दोसकिञ्चणं,
SSSSSSC-%a4
॥३६३॥
4567-24