________________
-
-
-
स्थानश्लोकाः
श्रीदश
काऊण रायामच्चादीनामवि वंदणारिहो होऊण सीलपरिक्खलणाणंतरं पच्छा सीलगुणरहित इतिकाऊग अवंदिओ (मो) सकारसवकालिक
प्रमाणरहिओ 'देवया व चुआ ठाणा' देवता इति पुरंदरं मोत्तूण अण्णो देवविससो, सट्ठाणाओ परिवडतो माणुसं महादुक्खमचूों.
णुभवइ, वासद्दो उवमाणस्थस्स इवसद्दस्स अत्थे, जहा सा देवता ठाणाओ चुया एवमेव सो संजमावसप्पणातो अणतर-पच्छा रतिवाक्ये
मणसा सव्वओ तप्पा परितप्पड़ ॥ किंच-'जया अ पूइमो होइ० ॥४८५॥ सिलोगो, जयासहो चसद्दो य पुयभणिया, 'पूइमो' ॥३६०॥
पूयणारिहो सीलमंतोत्तिकाऊण रायादीणं पुज्जो होऊण ओहावणाओ अणंतरं सीलसुभो(चुओ)त्तिकाऊण अपूइमो भवइ अ, तहा व अपूइमो पूयणसहलासिओ तस्सऽभावे 'राया व रज्जपन्भट्ठो' राया इव राया, जहा कोई मंडलियो महामंडलियो वा सधभूमि पस्थिवत्तणं पाविऊण पुणो अपुण्णोदयमणुभवमाणो केणावि कारणेण रज्जाओ अच्चत्थं पन्भट्ठो परितप्पइ तहा य सो पूयणिओ अपुज्जत्तमुवगओ समणधम्मपरिब्भट्ठो पच्छा तप्पइ ।। 'जया अ माणिमो होइ.' ॥४८६॥ सिलोगो, जदा इति सदो चसदो य पुव्वं व वणियब्वा, 'माणिमो' माणजोगो माणणीओ, माणिमो जहा सीलप्पसाएण महयामवि माणणीओ होऊण ओधाइओ अतहाभूओ पच्छा असन्माननीयभावाधिगमात्, 'सिव्वि कब्बडे छुढो रायकुललद्धसंमाणो समाविद्धचिट्ठणो वणिगममहत्तरा सेट्टी, वाडवोपमकूडसक्खिसमुन्भावियदुक्खछलब्यवहारतं कव्वडं, जहा सिट्ठी तमि छुढो विभवहरणाइसंदूसिओ परितप्पइ, अहवा कब्बडं कुनगरं, जत्थ जलत्थलसमुन्भवविचित्तभंडविणियोगो णत्थि, तंमि वसियब्वं, रायकलनियोगेण छूढो कयविक्कयाभावे विभवोपयोगपरिहीणो, जहा सो तहा साधू धम्मीहिं बंदणदाणेहिं पुब्धि माणितो धम्मपरिभट्ठो माणणाभावे स पच्छा परितप्पइ, अंजलिपग्गहसिरिकंपासणप्पदाणादिजोगं वंदणं, वत्थपत्तादीणा य पयाणमुवजोगं पूयणं, वंदणपूयणाणं अह |
॥३६॥
+--
SH