________________
यणे अट्ठारसपओवइट्ठो अत्थो, सेस तस्सोबदरिसणत्थं, सिलोगो इमो, तंजहा-'जदा य जहती धम्मं०' ॥४८२॥ सिलोगो, है|
स्थानवैकालिक ताजदाय' इति मि चेव काले, चसद्दो पुब्वभणियकारणसमुच्चये, धम्मो य तं जहाति-परिच्चयति, ण अज्जे अणज्जे, अणज्जा श्लोकाः
चूर्णी तामेच्छादयो, जो तहाठिओ अणज्ज इव अणज्जो, से किमत्थं परिचयह ?, माणुसगादिभोगणिमित्तं 'भोगकारणे से तत्था रतिवाक्ये से इति जो धम्मपरिच्चागकारी 'तत्थे' ति तीए लहुसगकामभोगलिच्छाए मुच्छिते-मढिते अज्झोपवण्णो तं जया जहइ 'बाले'
इति जे मंदविण्णाणे 'आवती' आगामिको कालो तं णावबुज्झइ, अथवा आयीहितं आत्मनो हितमित्यर्थः, 'णावबुज्झईत्तिणाव॥३५९॥
तबुज्झइ, भणंति आयतीगोरवं तं नावबुज्झती, जहा मम सामण्णस्स परिसुद्धस्स मंदा आयती भविस्सइ, अबुद्धायती कामभोग
मुच्छिओ धम्म परिचइऊण-'जया ओहाविआ०॥ ४८३ ॥ सिलोगो, जया तंमि काले, चसद्दो पुवकारणसमुच्चये, ओहावर्ण-अवसप्पणं तं पुण पवज्जाओ अवसरओ भवइ, तस्स ओधायितस्स सओ अवत्थंतरनिदरिसणत्थं भण्णइ-'इंदो वा पडिओ
छम' इंदो सको, वा इति उवमा, पडिओ पडिब्भट्ठो, छमा भूमी, तत्थ पडितो जहा इंदस्स महंतातो दिवातो पचुतस्स भूमी |पडणं, तहा तस्स परमसुहहेऊभूताओ जिणोवइट्ठाओ धम्माओ अवधावणं, एवं च सव्वधम्मपरिभट्ठो जं चिरकालं तवधारणं कयं जावज्जीवाए पइण्णारोहणा तं निष्फलं कयं, पुव्वं सव्वं परिब्भ, भवइ, अथवा जे लोइया परिकप्पणाविसेसा तेहिंपि भद्रो सब्बधम्मपरिभट्ठो, पमादित्तणेण वा सावगधम्माओऽवि भट्ठो, कामभोगविरहिओ रोगोदयावसाणे 'स पच्छा परितप्पई ॥३५९॥ स इति परिच्चागी, पच्छा उत्तरकालं, सारीरमाणसेहिं दुक्खेहिं सबओतप्पड़ परितप्पइ । किंच 'जया य वंदिमो होइ०॥४८४॥18॥ सिलोगो, 'जया' इति एस णिवातो यस्मादर्थे वर्त्तते, चसद्दो इंदस्स छमापडणसमुच्चये, वंदिमो वंदणिज्जो, सीलत्थ इति