SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ 8+ चूर्णी. .-"407+% श्रीदश- यति ', सव्वं पावं कम्म, पुण्णं पावं च, एवं बिसेसयति, पावं कम्म, पगडं पकरिसेण कडं पगडं, पावाणं च खलुसहो पादपूरणे शच स्थानानां वकालिका भो' इति सीसामंतणं, कडाणं कम्माणमुवचिन्नाणं पुब्धि-पढमकालं रोगद्दोसवसगएण दुटु चिण्णाणं पुवमेव मिच्छादरिसण-। विरइपमादकसायजोगेहिं दुठु परिकंताणं, तेसि वेयर्णण मोक्खो, अतो वेद इत्ता मोक्खो, ण अस्थि अवेयइत्ता, फुडाभिधाणत्थं रतिवाक्ये अपुणरुत्तं, जहा कोडिल्लए-"क्रिया हि द्रव्यं विनयति, नाद्रव्यं” तहा वेदयिचा मोक्खो, नस्थि अवेदयित्ता इति न पुणरुत्तया, तबारसविधेण जिणोवइटेण 'तवसा झोसइहा' झोसणं गिद्दहणं तवसा, मोक्खो, तत्थ जं वेदयिता मोक्खो, [ण] तमुदयपत्तस्स ॥३५८॥ 12कम्पुणेण महापरिकिले सेण, तवसा अज्झोसवणा, अणुदीण्णोदीरणदो रासीनीहरणमिव ल हुतरं अणुभवणेण विमोक्खणं, असन्त तणेण दरिसणं, समुलुद्धरणमिव अणमोक्ख एव, अओ कम्मनिज्जरणत्थं तवसि समासतो समणधम्मे करणीया रती । अविय "गुणभवणे रिणमोक्खो जइवा तवसा कडाण कम्माणं । तम्हा तवोवहाणे अज्जयव्ये रई कुणह ॥१॥ एयं तरति जेण वयीणं, ॐाजद्वारसमनि ठाणं. एत्थ इमाओ वृत्तिगाहाओ.उक्तंच-दसमाए जीओ जे इयराय लहस्सगा पुणो कामासातिबहला मणुस्सा३|| अरइट्टाणं इमं उत्तं ॥२॥ 'ओमज्जणमि खिसा५वंतं च पुणो णिसेवितं होइ६। अहरोवसंपदापि य ७धम्मोऽबिय दुल्लहो गिहिणाशा निव्वतंति किलसे९बाधा सावज्जजोग गिहिवासोशएते तिण्णिवि दोसा रण होति अणगारवासंमि१४॥२॥साहारणा य भोगा१५ पित्तयं पुण्णपावफलमेव १६। जीवितमवि मणुयाणं कुसग्गजलचंचलमणिच्चं१७॥३॥ नन्थि य अवेयइत्ता मोक्खो कम्मरस निच्छयो ॥३५८॥ |एसो१८। पदमहारसमेयं वीरवयणसासणे भणियं ॥ ४ ॥ सविसेससु च इवेसु रइवक पदेसु पडिमाणत्थमुत्तरपडिसवायणत्थं च भण्णाइ अट्ठारसमं पदं. 'भवह य एत्य सिलोगों "भवंति' ति विज्जति, चशब्दो समुच्चये, 'एत्थ' त्ति जं एतंभि चेव रतीव %E-" 4 fo-0
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy