SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ -- - वैकालिक - - श्रीदश- वज्ज गरहितं, अविय-'पाणबंध मुसावादे अदत्तमेहुण परिग्गहे चेव । एवं वज्जं सह तेण होति तम्हा उ सावज्ज॥१॥पण्णरसमं सप्तदशापदं गतं । किंच-'अणवज्जे परियाए' पाणाइवायादिरहिओ अणवज्जो परियाओ, अविय-'सावज्जो गिहवासो अणवज्जो दिनी द्वे चूर्णी. Mण होइ परियायो । तेण ण रज्जे मोक्खं ताती धम्मेऽह रई कुणह॥१॥ सोलसमं पदं गतं । 'बहु साधारणा गिहीणं काम-| वृत्तिगाथाः रतिवाक्ये भोगा' साहारणं सामणं, बहुहिं चोरदुहरायकुलादीहिं सामण बहुसाहारणा, एवंविधा गिहीण कामभोगा, अविय 'ण य तित्ति स्थानानां BI कामभोगा, बहुजणसाधारणा य(इमे कामा। तम्हा णीसामन्ने होउ रती ते थिरा धम्मे॥१॥सत्तरसमं पदं गतं । 'पत्तेय पुन्नपावं ॥३५७॥ पत्तेय नाम जे परनिमित्तं पुत्तदाराई, संविभागेणण य, एवं पुत्तंमि "दाराहणं अत्थे कमस्स पत्त्यमेव संबंधं । मोत्तूग दारमाईणि तेण धम्मे रई कुणह ॥१॥ कामभोगाण आहारभूया आउधम्माणो, ते य जीवियं, अओ 'अणिच्चे मणुयाण जीविए' अप्पणोऽवि रोगा नियतं निच्चं, अणिच्चं मणुयायाए, ण(णु) च तेसिं जीवितमणिच्चं, खणिकया विससओ दिद्रुतेण निदरिसिज्जइ 'कुसग्गजलबिन्दुचंचले' दन्भजाइया तणविसेसा कुसा, तेसिं अग्गाणि कुसम्माणि सुसहासुसहुमाणि भवंतीति, तेसिं ओसाजल-11 | बिन्दयो अतिचंचला, मंदेणावि वाउणा पेरिता पडंति, तहा मणुयाण जीविए, अप्पणोऽवि रोगाइणा उवक्कम विसेसेणं संखोभिए विलयमुपयाति, अतो कुसग्गजलबिन्दुचंचले, एवं गते जीविए को कामभोगामिलासं करेज्जत्ति धम्मे ठिती करणीया, अविय "जीवियमवि जीवाणं कुसग्गजलविंदुचंचलं जम्हा । का मणुयभवमि रई ? धम्ने य तहा रई कुणह ॥१॥ कुसग्गजलबिन्दु ॥३५७॥ चंचलस्सावि अत्थे 'बहुंच पावं कम्मं पगडं, पावाणं च खलु भो ! कडाणं कम्माणं पुटिव दुच्चिन्नाणं दुप्पडिया ताण वेइत्ता मोरखो, नाति अवेदइत्ता, तवसा वा झोसइत्ता' बहु-पभूतं, चसद्दो समुच्चये, खलुसद्दो विसेसणे, किं विसेस --
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy