________________
*
श्रीद- विसेसो । 'जया य थेरओ होइ०॥ ४८७ ॥ सिलोगो, जदा जीम काले, चसद्दो पुव्वभाणिओ, पच्छातावकारणसमुच्चये, अवधावित वैकालिकाका पढमवयपरिणामेण थेरओ होइ, दूरं 'समइकंतजुब्वणो निदरिसणं स 'मच्छोव्व गलं गिलित्ता' जहा जलयरसत्तविसेसो
पश्चातापः चूर्णौ । मच्छो से थोवोवजीवी बडिसामिसलुद्धो आमिसलोभेण गलमब्भवहरिऊण गलए तिक्खलोहखीलगविद्धो थलेसु य णीओ
रत्यरति रतिवाक्ये | पच्छा परितप्पइ, एवं सो विडिसामिसत्थाणीयमंदकामभोगाभिलासेण धम्मपरिच्चागी परितप्पडू । इहावि तस्स थेरभावे जाणि* फलंच
दुक्खाणि संभवंति तदुवपदरिसणत्थं भण्णइ-'पुत्तदारपरीकिन्नो० ॥ ४८९ ॥ सिलोगो, पुत्ता-अवच्चाणि, दारं-भज्जा
दुविधादीहिं संबंधेहिं परीकिण्णो-परिवेडिओ, तेहिं परिकिण्णो, दंसणचरित्तमोहमणेगविहं कम्मायाणं अआण-मोहो तस्स ॥३६॥
संताणो अविच्छित्ती तेण मोहसंताणेण समाहडिओ मोहसंताणसंतओ, निदरिसणं 'पंकोसन्नो जहा णागो' पंको चिक्खिल्लो
तमि खुत्तो पंकोसण्णो. जहा इति जेणप्पगारेण, 'नाग' इति हत्थी, अप्पोदक पंकबहुलं पाणि हत्थी अवगाढो, अणुवलन्महै पाणितं खुत्तो चिंतेइ-किमहमत्थऽवतिन इति परितप्पइ, तहा सो ओधाइय थेरभावे पुत्तदारभरेण पोसणासमत्थो धाउपरिक्खय-16 | परिहिणकामभोगपिवासो पच्छाऽऽगतसंवेगो संजमाहिकारणढचेट्ठो बहुविहं तप्पमाणो विसेसेण इमं ओहावणपच्छाणुतावगयं चिंतइ–'अज्ज आहं गणी हुतो॥४९० ॥ सिलोगो, अज्ज इति इमंमि दिवसे, तावसद्दो अवधारणे, इमं दिवसमइकमिऊण, अहमिति अप्पणो णिसे, अने पति-'अज्जत्तेह' अज्जते अहं विच्छढपइनजोगी गणी, 'अज्जत्ते अहं ।ज्ज हुतो'
॥३६॥ अहवा गणो जस्स अस्थि सो गणी-मूरीपदमणुप्पत्ते णाणदंसणचरित्तति त्तावि)विधगुणतवोविहाए जोगीहं अणिच्चयादिभावणाहि य 'भाविअप्पा बहुस्सुओ' त्ति जइ ण ओहावंतो तो दुवालसंगगणिपिडगाहिज्जणेण अज्ज बहुस्सुओ, किं पुण 'जइ अहं रमंतो
HEROADCAUSTRATIOCT-10