SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूण रतिवाक्ये ॥३५४॥ कुडिला, बहुला इति पायसो, कुडिलहियओ पाएण भुज्जो य साइबहुला मणुस्सा कामभोगनिमित्तं गिद्धे सुबि पितिपुत्तप्पभिनिसु सातिसंपयोगपरा अवीसत्थहियया, तेसु किं सुहमिति धम्मे रती करणीया, अविय-लहूसगभोगनिमित्तं पराइयधणंपरा जओ मणुया । विसयसुदचिप्यमुक्का य इअ भो धम्मे रतिं कुणह ॥ १॥ ततियं ठाणं गयं । तहा 'इमे अ मे दुक्खे न चिरकालोबट्टाई भविस्सई' तेण ओहाणुष्पेहिणा एवं चिंतयन्त्र, जहा इमेत्ति जं सारीरमाणसं परीसहोदएण दुक्खमुप्पनं तं पच्चक्खं काऊण, चसदो न इमं दुक्खं निद्दिसह सुहेण विसेसयति, 'में' इति अप्पाणं निद्दिसह, दुक्खं अरइकराणिज्जं, चिरं - पभूतो काले, ण चिरं अचिरं, अचिरवट्ठाणं जस्स तं अचिरकालोवट्ठाती तं च, अन्भासा जोगोपचिएण धिइबलेण परीसहाणीतं जिणिऊण सान हियसामंत मंडलो इव राया सुहं संजमरज्जे पभुत्तणं करेइ, इह पुण परीसहपराजियस्स नरगादिसु दुक्ख परंपरगतो अतो धम्मे रमियां, अविय- परीसहा उदिज्जति, नवधम्माणं विससओ। जम्हा दुक्खमणा तमनिच्छमाणा रमद्द धम्मे ॥ १ ॥ उत्थं पदं गयं । किंच - 'ओमजणपुर सक्कारे' ओमो नाम पागयजणो, ओमजणा सकार इव सकारो, ओमजणस्स ओमजणाओ पुर सकारो ओमजणपुण रसकारो, धम्मे हिओ पभ्रूणवि पुज्जो भवइ, तओ वयडिओ पुणमन्ताणमवि अब्भुडाणासणंजलिपग्गहादीहिं सेवाविसेसेर्हि पुकारेह, एवं ओमजणपुरकारों, अहवा अग्गओ करणं पुरकारो, धम्मचुओ रुहेहिं रायपुरिसेहिं पुर कलओ हिमाणि काराविज्जह, एवं ओमजणाओ परिभवकयं अपुरकारं पावइ, एस ओमजणाओsपुरकारो ओमजण पुरक्कारो धम्माओ चुयस्स जेणं संभवइ परं परिभवधरणाय तेण धम्मे रती करणिज्जा, पंचमं पदं गये । तहाँ - 'वंतस्स पडिआयणं' अन्भवहरिऊण मुद्देण उग्गिासयं वंतं तस्स पडिपीयणं ण तहा विहियं भवति, तं अतीव रसे न बलं, न उच्छाहकारी, विलीगतया य चतुर्थादीनित्रीणि ॥ ३५४ ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy