________________
श्रीदश
स्थानत्रितयं
अवक्कमणमवहावणं, तं अवहावणं अणुप्पेहिउंसलिं जस्स सो अवहावणाणुप्पेही, अब इति एतस्स पागए ओगारो भवइ, एवं ओहाणुन वैकालिक
प्पेही तेण ओहाणुप्पेहिणा, एवं कयसंकप्पेण पुव्वं ओहावणाओ 'अणोहाइएण' एवसद्दो अवधारणे, किमवधारयति , णियमा चूर्णी अणोहाइएण अट्ठारसट्ठाणाणि चिंतणीयाणि, पच्छा चिंतणं अणत्थगं, तेसिपि भावोपदरिसणस्थमिदमुच्यते-' हयरस्सिगयंरतिवाक्ये कुसपोयपडागाभूआई' हयो-अस्सो तस्स रस्सी-खलिणं, सो य सुदप्पिओऽवि खलिणेण णियमिज्जइ, गयो हत्थी तस्स
|वि लोहमयं न(म)त्थयखणणमंकुसो, तेण सुमत्तोऽवि (वि. णतं गाहिज्जइ, जाणवत्त-पोतो तस्स पड़ागा सीतपडो, पोतोऽवि सीय
|पडेण तेण वीयोहिं न खोहिज्जइ, इच्छियं च देसं पाविज्जइ, हयादीणं रस्सिमादओ नियामगा अतो पत्तेयं ते सह पढिज्जति॥३५३॥
'हयरस्तिगयंकुसपोतपडागाभूआई' भूतसद्दो इह सारिस्सवाची, जहा कोऊहलभूयंमिवि लोए आसि पव्वयंत, अओ तब्भूताणि ते हयरस्सि०सरिसाणि एवं हयरस्सिगयंकुसपोयपडागाभृताई, इमाई अट्ठारस द्वाणाणित्ति,'इमाणि'त्ति जाणिय णियमिताणि तानि हिदए काऊण पच्चक्खाणि व भणति, अट्ठारस इति संखा, णामंति वा ठाणंति वा भेदत्ति वा एगट्ठा, भणियं च-"इच्चेएहिं
चउएहिं ठाणेहिं जीवा णरतियत्ताए कम्मं पकरेंति," अतो इमाणि अट्ठारस ठाणाणि जहा हयादीणं रस्सिमादीणि नियामगाई तहा | जीवस्स ओहावण कुब्बयो अहिनिबत्तेऊण भिक्खुभावे नियामगाई,तत्थ पढम ताव दुकरजीवियत्तं दंसेइ-'हंभो' इत्यादि,हति भोत्ति संबोधनद्वयमादराय, दूसमाए दुप्पजीवी नाम दुक्खेण प्रजीवणं,आजीविआ, एत्थ संजमे रयाणं तुन सेति, जतो य एवं तम्हा धम्मे *
रई करणीया, तत्थ कामत्थी विसया भोगा सद्दादिविसया, अविय कुसग्गा इव इयरकाला, कदलीगम्भा वऽसारगा। जम्हा गिहत्थ-15 दधम्मे, भोगे चइऊण कुणह रई [धम्मे]॥२॥ वितियं ठाणं गतं। किंच'भुज्जो य सातिबहुला मणुस्सा' भुज्जो-पुणो२, साति
HERE
॥३५३॥
.