SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ - उपक्रमः - -- - श्रीदश तहा वेयावच्चमवि अपडिवाइत्तणादिगुणेण पहाणं, भणिय च-'वेयावच्चं निच्चं करेह तवसंजमे जयंताणं । सव्वं किल पडिवाई18 कालिकात यावच्चं अप्पडिवाति ॥१॥' झाणं पुण पहाणमेव, कम्हा ?, जेण तदायत्ता वयावच्चसज्झायावि भवंति, अतो एतेसि पि चूणा. धाग्गहणं कयं । 'तम्हा धम्ममि (धम्मे०), ॥३६९ ॥ गाथा, जम्हा एतेहिं गुणेहिं जुत्तो सिद्धिं पावइ, तम्हा धम्मे रइकार१रतिवाक्य क्या गाणि अहम्मे अरइकारगाणि अट्ठारसट्ठाणाणि इमंमि अज्झयणे भणियाणि य साधू जाणेज्जत्ति, णामणिप्फण्णो गतो । इदाणी चूला सुत्ताणुगमे सुत्तमुच्चारेयब्ब, त च अखलियं जहा अणुओदारे, तं च सुत्तं इम, तंजहा- 'इह खलु भो! पव्वइएण.' ॥३५२॥1 ॥(सूत्रं २१) इहगहणेण जिणपवरणस्स गहणं कयं, खलुसहो विसेसणे, किं विसेसयति , जहा जो अपधावणट्ठी णवधम्मो भवइ तस्स थिरीकरणणिमित्तं पायसो एतं अज्झयणं भासितंति विसेसयति, भो! इति आमंतणे, बज गतौ धातुः, अस्य धातोः। अपूर्वस्य 'तक्तवतू निष्ठ' (पा. १-१-२६ ) ति क्तप्रत्ययः, ककारात जिकति लोप:' आर्द्धधातुकस्येडू बलादे' रिति (पा. ७-२-३५) इडागमः परगमनं प्रव्रजितः, प्राणवधानृतवचनपरद्रव्यापहारेभ्यो व्रजितः-अपगतः निष्क्रान्तः निगत इत्यर्थः, प्रत्रः जितः अतस्तेन, 'उत्पन्नदुखन''पद गतौ' धातुः, अस्य धातोः उत्पूर्वस्य 'क्तक्तवतू निष्ठे' ति (पा. १-१-२६ ) क्त. प्रत्ययः, अनुवन्धलोपः, 'रदाभ्यां निष्ठातो नः' इति (पा.८-२-४२) तकारस्य दकारस्य च नकारः, परगमनं उत्पन्ना, उप हानक्वणति, दक्खं दाविधं-सारीरं माणसं वा, तत्थ सारीरं सीउण्डदंसमसगाइ, माणसं इत्थीनिसीहियसकारपरासहादाण, एयं दुविहं दुक्खं उत्पन्न जस्स तेण उप्पण्णदुक्खेण सत्तरसविधे संजमे, 'अरहसमावन्नचित्तण' समावनं नाम तमि गतं चित्त मणो अभिप्पाओवा, संजमे अरतिसमावनचित्तो तेण संजमे अरइसमावन्नचित्तेण, अवहावणं अवसप्पणं अतिकमणं, संजमाता -- ||३५२॥ २- 45
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy