________________
श्रीदश
वैकालिक रतिवाक्ये
चूर्णी
॥३५५॥
4%
पडिएति, वग्गुलिं वा जणयति, ततो कोढं वा जणयति, लोगे य गरहित, तस्स पाणं तस्स य पडिआयणमिति तस्स, चकारस्स, सप्तमादीनि अत्थो पवयणकाले सव्वहापरिचत्ताणं पुणरासेवणं वंतभोयणआदिएणसरिसं ओमजणपुर कारगका(र)हादिदोसदसियं, अविच-सु
चत्वारि | जसा कुलप्पसूता अगंधणा रायदोसमुग्गिण्णा । उच्चिद्वं नउ भुयगा पिवंति पाणच्चएवि विसं ॥१॥ अतो वंतस्स पडियातमणसरिस भोगाभिलासं मोत्तूण धम्मे रती करणीया, छ8 पदं गतं । तहा-'अहरगइवासोवसंपया' अधोगति अहरगई, अहरगई-जत्थ पडतो कम्मादिभारगोरवेणं ण सका साहारेउं अधरगती, सा पुण णरगं चेत्र, तत्थ वासो अहरगतिवासो, तंमि उवसंपज्जणा-उवणमणं अहरगतीवासोवसंपया, सा कहं ?, पुत्तदारस्स कए हिंसादीहिं कम्माणि-अहरगइपाओग्गाणि कम्माणि उवसं| पज्जइ, इह च सीउण्हभयपरिस्समे विप्पयोगपराहीणतणादि नारगदुक्खसहस्साणि वेदेति, अविय-निरयाल(उ.यं निबंधइ नरगसमाणि उ इहेव दुक्खाणि । पार्वति गिही वराओ तेण रई वरं धम्मे ॥१॥, सत्तमं पदं गतं । 'दुल्लहे खलु भो! गिहीण धम्मे गिहवासमज्झे वसंताणं दुक्खं लभइ दुल्लभो, पमादबहुलजणेणेति, 'भो' इति तहेव आमंतणं, गिहाणि संति जेसि ते गिही तेसिं, दुग्गइपडणधारओ धम्मो, दुल्लभो पुण बोधिरूवो धम्मो परलोगेय सोक्खपरंपरा इति सुहनिमित्तं धम्मे रई करणीया,
विय 'दुलहा गिहीण धम्मे गिही(ण)वासे पमादबहुलंमि। मोत्तूण गिहेसु रई रतिपरमा होह धम्ममि॥शाअहमं पदं गतं । अयमवि गिहिवासमझे वसंताणं दोसो, तं. 'आयंके से वहाय होई' सूलाइ आसुकारी सरीरे बाधाविसेसो आयको, समाणजातीय- ॥३५५॥ वयणेक रोगग्गहणमवि, सो कुट्ठादीयो रूयाविससो, गिहीवासमझे वसंताणं आहारविसमकरादि भारवहणासवणा, आयके से बहाय होड, रोगायंका य जहिं तं सुहाणुभवणविग्घभूता इति धम्मे रतेण भवियव्वं, अविय-'दुलभं गिहीण धम्मे सुहमातं
RECROCARRC-RA
*
SHASc%